________________
पुण्डरीक - 8 स तमिस्रगुहां नरोत्तमो मणिभासा वितमिस्रतां नयन् । स कलैरनुगैः सहोडुभिर्गगने चन्द्र इवाऽविशत् तदा ॥ अथ का किणिमण्डलान्यसौ किल पञ्चाशतमेककं विना । अनुगध्वंजिनीप्रकाशने जननाथोऽजनयद् गजस्थितः ॥ अनिम्नगा - निम्नगा - नद्यौ -
॥ ३१ ॥
दृषदामपि सुप्रतारिकामनिग्नगां सरितं व्यतीयिवान् । वरवर्ध कि सेतुबन्धनात् स निम्नगामपि तूर्लेमज्जनाम् ॥ स्वयमुद्घटिताद्धोत्तरात् स गुहा-द्वारत आशु निर्गतः । प्रचचाल च चक्रपृष्ठगो भरतार्धं प्रविजेतुमुत्तरम् ॥ ४० ॥
भिल्लभटाः संतापसुनामकाः
नृपसैन्यमदृष्टपूर्विणः किल संतापसुनामकास्तदा । प्रविलोक्य धृताद्वरायुधा विदधुर्युद्धमथाग्रयोध्धृभिः ॥ ४१ ॥ अथ भिल्लभः पराङमुखे कटके चक्रपतेरयात् कृते । हयरत्नगतोऽथ सैन्यपः स दधावे भृश-तज्जिघांसया ॥ ४२॥ भिल्लानां देवाराधनम् -
इमकेन निराकृताश्च ते सुकृतेनेव सुविघ्नराशयः । विविधैर्निजदेहतापनैः कुलदेवानधिराद्धुमुद्ययुः ॥४३॥ अतिसेवनतः प्रतोषिता द्रुतमेत्याऽब्दमुखाः सुरा जगुः । कुरुतेति किमङ्गतापनं ननु वत्सा ! बहुलङ्घनानि च ॥ न नरैर्न सुरैर्न किन्नरैरसुरैनैव महोरगैरपि । निजपूर्वभवोत्थपुण्यतः प्रबलश्चक्रविभुर्विजीयते ॥ ४२॥ पुनरात्मबलानुमानतो भवदाराधनतोषिता वयम् । इह विघ्नमहो महन्तरं ननु वत्साः ! प्रविदध्महे ऽधुना ४६
१२
४
८
१ कलाभिः सहितैः सकलैः समग्रैव । २ अनुगा ध्वजिनि-सेना । ३ पाषाणानामपि । ४ तूलमपि यत्र मज्जति - बुडति - तूलमिति - 'रू' । ५ चक्रस्य पृष्ठं गच्छति इति । ६ न दृष्टं पूर्व यैस्ते । ७ भृशं तेषां हन्तुमिच्छया । ८ कुरुत - इति । ९ भवताम् आराधनं भवदाराधनम् ।
Jain Educationtemational
For Private & Personal Use Only
चरित्रम् -
सर्गः - २
।। ३१ ।।
www.anelibrary.org