________________
000
सर्ग:-२
वरदामपति-प्रभासकाधिपति-सिन्धुनदीविजय:
परित्रम् ॥३०॥ वरदामपतिं प्रभासकाधिपति सिन्धुनदी विजित्य च।स्वबलाढयभुजोऽथ राजतं गुरुवैतादयगिरि रयोदयात्।२८॥
वैतादयदेव विजयःगिरिदक्षिणपक्षतो निजं कटकं चक्रपतिनिवेश्य सः । त्रिरुपोष्य चकर्ष हर्षतः किल वैताढयकुमारनिर्जरम्॥२९॥ स सुरश्चलितासनः पुरः समुपेत्याभुतरत्नढोकनम् । प्रविधाय निधाय मस्तके भरताज्ञां च यथाऽऽगतं ययौ ॥ कृतपारणकोऽष्टवासरं विरचय्योत्सवमभुतं नृपः। ललितः किल लीलयाऽलपद् निजसेनाधिपरत्नमुच्चकः॥३१॥
रजताचल सिन्धुनिम्नगातटयुग्मसाधनाय सेनाधिपस्य आज्ञाकरणम्४ रजताचलसिन्धुनिम्नगातटयुग्मं सकलं तु दक्षिणम्। स्वसुखेन सखे ! सुखेन भोः! त्वरितं साधय साधनोद्यतः॥
सिन्धुनदीपरतीरस्थतुरुष्काणां विजयः४ अथ सिन्धुनदी स सैन्यपः सहसोत्तीर्य च चर्मसेतुना। प्रविजित्य तुरुष्कभूपतीनिह तद्दण्डधनान्युपानयत्॥३३॥ ४
तमिस्रागुहा-प्रकाशनम्१२४ पुनराप्य वचोऽत्र चक्रिण: स तमिस्रारयगुहाप्रकाशने। त्रिरूपोच्य दिनाष्टकोत्सवं तमालाय सुराय निर्ममे३४॥ ४ हयरत्नगतस्त्रिधाऽऽह ते दृढदपन गुहाकपाट के । विरलीकृतवान् समाधिना मद-रोषाविव नितिं गमी॥३५॥४
कृतमालसुरविजयः१ तदुपेत्य विभो! यवेदयत् प्रतिरूढस्तुरगे प्रतापगे। मणिमस्य निवेश्य कुम्भके गजरूढःस चचाल चक्रिराट् ३६४ ४१ रयो-वेगः । २ उपोष्य-उपवासं कृत्वा । ३ आकृष्टवान् । ४ तुरुष्कभूपतीन्-तुरुक-तुक-इति ख्यातान् भूपतीन् । ५ गन्ता। ॥३० ।।
Doooooooooma000000 000000000000000
OcrowoMOCROOOOOOOOcro
0000000
Jain Education iterational
For Private & Personal Use Only
www.jaihelibrary.org