________________
0000000ooo
पुण्डरीक-अथ मागधनिर्जरं प्रति जलयो द्वादशवाजनस्थितम् । निजनामसुर्वणं शोभित विससोश सुवर्णपत्रिगम्॥४] चरित्र ॥२९॥रभसानभसा ययौ शरो गुरु त्कारपरः श्रमादिव। सुरसंसदि सुस्थितो मुखं भुवि निक्षिप्य तलं गमीव सः॥सर्ग:-२
स सुरः सुशरं पुरस्थितं सहसा प्रेक्ष्य रुषाऽरुणोऽवदत्। मम संसदि कोऽमुमक्षिपन्निजजीवोदहने विखिनहत्॥४ ४३ फणिनाथफणामणीगणैर्मुकुटं कोऽत्र चिकीर्षुरुत्कटः।। क इहाऽमरदन्तिदन्ततो निजजायाकरकरणे चिकीः॥
गर्वयुतः सुपर्वराद् निजपाणी परिगृह्य पत्रिणम् । इह पुगताक्षरावलिं विमला वाचयति स्म विस्मयात्॥ भरतःप्रथमोऽद्य चक्रिराट् दिशतिश्रीऋषभाङ्गभूरिति।मम यच्छत दण्डमाशु भो! यदि नित्यं स्वमुखेषिणासुराः मागधदेवजयः
इति वीक्ष्य सुरोऽक्षराण्यसौ प्रशमी श्राद्ध वाऽऽमेक्षणात् । ___ मणिभिः कुसुमैरिवोधेः सुधियाऽऽनर्च नृदेवमेत्य तम् ॥२२॥ भरताहिपुरो विमुच्य तत् मणिसारं सह तेन पत्रिणा।विहिताअलिराह भक्तिमान् स जयारावपुरस्सरं सुरः॥ ४ करतः कुलिशं हरेरिव तपसस्तेज इवाऽऽस्य॑तो यतेः शपनं च सतीमुखादिव सहते को धनुषः शरं तव ॥२४॥ १२४ अहमस्मि तवैव सेवको भवतां भूपनिवेशिताऽधुना ।सततं मयि तत् प्रसन्नता करणीया निजयाऽऽज्ञया प्रभो!॥४
इति भक्तिवचोभिरभुतैर्भरतःप्रीततरो विसृज्य तम्। उधेः स्वरथं न्यवर्तयत् प्रगतिप्रान्तरुषोहि साधवः॥२६॥४, इस गतः कटकं विकण्टका प्रविधायाऽऽशु नृपोऽथ पारणम्। दिवसाष्टकमुत्सवं व्यधात् प्रमदाद मागधदेवतं प्रति ॥४] 8 . निर्जरो-देवः । २ सु-वर्णाः-शोभनानि अक्षराणि । ३ गच्छतः शरस्य सररर-इति ध्वनिः सूत्कारः । ४ कर्तु-18 मिच्छति चिकीः । ५ आगमाः-अनादीनि जैनसूत्राणि । ६ आस्यम्-मुखम् । ७ मणतिः-प्रणामः ।
00000000000000000000000000
Jain Educa I
nternational
For Private & Personal use only
Mainelibrary.org