SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-तस्मिन् समवसरणे मरीचिव्रतमाददे । ऋते कच्छ-महाकच्छौ तदा सर्वेऽपि तापसाः ॥१९॥ ऋषभविहारः-भरतगमनं च सर्गः-२ ___ अथो नाथः पाथोधर इव सुधर्माकुरविधी, व्यहार्षीदन्यत्र प्रसृमरमहाज्ञानजलयुक् । महं कृत्वा स्वश्रीभैरत इह स श्रीभरतराट्, जगामाऽयोध्यायां प्रमद्भरकर्पूरकलसः ॥३०॥ ग्रन्थकारोपसंहार:श्रीरत्नप्रभसूरिसूरकरतो दोषाभिषङ्गं त्यजन्, यो जाडयस्थितिरप्यऽभूत् प्रतिदिनं प्राप्ताद्भुतपातिभः । तेन श्रीकमलप्रभेण रचिते श्रीपुण्डरीकप्रभोः, श्रीश@जयदीपकस्य चरिते सर्गोऽयमाद्योऽभवत् ॥२६१॥ इति श्रीरत्नप्रभमूरिशिष्य-आचार्य-श्रीकमलमविरचिते श्रीपुण्डरीकचरिते श्रीयुगादिनाथकेवलज्ञानश्रीपुण्डरीकचरित्राङ्गीकरण-गणधर-पदस्थापना नाम प्रथमः सर्गः॥ ॥ अथ द्वितीयः सर्गः ।। भरतः शस्त्रगृहान्तरं गतः१२ 8 अथ शस्त्रगृहान्तरं गतः किल चक्रं भरतोऽतिरङ्गतः । दशशेत्यरयुक् तदाऽनमत् सुदिनायोदितपुण्यसूर्यवत् ॥१॥8 ४ अथ हर्षितसर्वपूर्जनं नवनैवेद्यभरेण पूजनम् । दिवसाष्टकमाहितोत्सवं नृपतिश्चक्रपुरोऽकरोत् तदा ॥२॥ मागधदेवविजयाय भरतगमनम्४१ निजलक्ष्मीसमूहेन । २ कराः-किरणाः, हस्ताश्च । ३ दोषा-रात्री, दोषश्च । ४ सहस्र-आरायुक्तम् । ५ पुरः-पूर्षाः, जन:-लोकः। 260000000000000000000000000000000000000000000 200000000000000000000000000000000 0000000000000000000 DOC Jain Educatio lemahonal For Private & Personal use only aw.dlelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy