SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सर्गः-२ 000oomoooooooooN पुण्डरीक-ठगजरत्नमसौ समाश्रितः सुमुहूर्तेऽथ गृहीतमङ्गलः । अनुचक्रमवक्रमानसोऽवलदैन्द्री दिशमेव भूपतिः ॥३.8 चरित्रम् ॥२८॥४हय-वर्धकि-चर्म-काकिणी-मणि-सेनान्य-सि-सत्पुरोधसः।नृपमन्वगुरातपत्रयुग-इण्डो बकुटुम्बिका अपि॥४॥ भरतेश्वरसैनिकैयदा जयढका पुरतः प्रताडिता। हृदयानि च गहवराव्यहो! युगप ध्वनुरुषभूभृताम् ॥२॥ ककुभोरमसोत्थदुन्दुभी-भटभेरी-हय-हस्तिशब्दितः।बधिराअभवंस्तदाऽति तत् प्रतिजल्पन्ति न जल्पिता अपि 8 जवनं पवनं विजिग्यिरे हरयश्चेह रयप्रचारिणः। तत आतपवारणं रजश्च यमुद्धृत्य सहाऽचलत् से तैः ॥७॥ अयमस्य दिनप्रतापतो दहनं मा लभतामितीव तैः।हरिभिः खुरखातरेणुभिः पिवे प्रीतिभरात् डेंगो हरिः ॥८ अथ योजनवाहिनी शनैर्नृपतेः श्रीभरतस्य वाहिनी । सुगभीरहृदः पुरोऽम्बुधेरुपकण्ठं परिलभ्य संस्थिता ॥९॥ १ वरवर्धकिना विनिर्मितेवनलेषु प्रचुरेषु धामसु । म्यवसत्रय सर्वसैनिका भुवमाद्वादशयोजनी क्षणात् ॥१०॥ ४ मणिपौषधशालिक नपो विहितां वर्धकिनाऽतिनिर्मलाम्। कुशल कुशसंतरेस्थितः उपचासत्रयवानुर्वास सः।११8 ४अथ तुर्यदिने दिनोदये नृपतिः स्नाततनुर्वराम्बरः। चतुरन्तगवीरघण्टिकं रथमस्त्रैर्भूतमारुरोह सः ॥१२॥ द्विरविं शशियुग्मसंयुतं प्रथमदीपमिवाऽमराचलः । भरतः कनकमभः स्थिरः स चतुर्घण्टरथं श्रितो बभौ ॥१३॥१ १२४समहाः स महारथो रथं रथनाभियंसे तदाऽम्भसि । नृपतिः स्थिरसारसारथीरितरथ्यं स्वरसादसारयत्॥१४॥ धनुरत्र धनुर्धरोरो जवतोऽधिज्यमयं विधाय तत् । गुरुकृतितोऽकरोत् तदाऽखिलयादांसि रणजीस्यथ ॥१५॥४ ४१ उच्चभूभृतः-उत्तमनृपाः, उच्चपर्वताश्च । २ पवनः भातपवारणं रजश्चयमुद्धृत्य तैः हरिभिः अवैः सह अचल-तैर्विजित-8 8 वाद-विजितो हि छत्रं धरति । ३ खातम्-उत्क्षिप्तम् । ४ खगः-गगनगः । ५ हरिः-मूर्यः। ६ उवास। ७ रथनाभिप्रमाणे ।8 १४८ ईरितरथ्यम-रथ्या-मार्गः। ९ उद्वर:-उत्कृष्टो वरः। १० रणेन जवांसि वेगवन्ति-चपलानि-प्रस्तानि । ४॥२८॥ 000000 Jain Education temahonal For Private & Personal Use Only swwnldinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy