SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक- इत्थं प्रथमतीर्थेशं प्रथमार्थकिरा गिरा । नुत्वा नत्वाऽनु देवेन्द्र भरतो न्यविशत् पुरः ॥५०॥ आयोजनविसर्पिण्या सर्वभाषानुरूपया। गिराऽमृतगिराऽकार्षीद देशनां क्लेशनाशिनीम् ॥५१॥ 2 श्रीऋषभदेशना-तथाहि४पापारी नन्ति लब्ध्वा मनुजतनुहयं येऽथ तेभ्यः प्रदत्ते. देवेन्द्रत्वादिकेभान् सुकृतनरपतिनित्यमारोहणाय ये तुद्रुस्यन्त्यमु मै कुचरितनिरतास्तान् खराभेषुदीने ध्वाऽऽरोप्याऽङ्गे पुजीवान भ्रमयतिस भवं पीडयन्नुग्रदुःखै॥ निर्मादत्वयुतधर्मः शर्मदः सेव्यतां ततः। यश्च कामा-ऽर्थ-मोक्षाणां जनकत्वं श्रयत्यहो ! ॥२३॥ ऋषभपुत्र-पौत्रादिप्रव्रज्या४ श्रुत्वेति निर्मला धर्मदेशनां देश-ने-ऽङ्गानाः। सम्यक्त्वं श्रावकत्वं च यतित्वं केऽपि केऽप्यधुः ॥२४॥ पुत्रा ऋषभसेनाद्यास्तदा पञ्चशतीमिताः। सप्त शतानि नप्तारो भरतस्य प्रवव्रजुः ॥५५॥ B आद्यया देशनया चतुर्विधसंघ:ब्राह्मी व्रतं प्रपेदे सा श्रेयांसः श्रावकायताम् । सुन्दरी श्राविकात्वं च प्रभोर्देशनयाऽऽद्यया ॥२६॥ नामशीर्ति च गणेशान् विदधे विभुः। ऋषभसेनस्तेष्वाद्यः पुण्डरीकाऽभिधो हि यः ॥२७॥ गणधरा:-द्वादशाङ्गं च8 उत्पत्ति-विगम-ध्रौव्य-मयीं लब्ध्वा पद्धयीम् । पुण्डरीकादयश्चक्रुादशाङ्गीमथो रयात् ॥५८॥ मरीचिप्रव्रज्या-तापसाश्च१ देशस्य ना-पुरुषः, अङ्गना:-स्त्रियः। २ श्रावकायताम्-श्रावकस्य आयो लाभः तत्ताम् । ४॥२६॥ ooooooooo0000000000 Oooooooooooooooooooooooooooooooooooooo0 oad Jain Education For Private & Personal use only wwwtehelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy