________________
चरित्रम्.
पुण्डरीक-हृदम्भोधेर्जज्ञेऽसमशम-समत्वाऽम्बुलहरी-परीता त्वद्वाक्यामृतममर-तिर्यग-नृषु सदा। ॥२५॥सम स्वाद पत्त
मं स्वादं दत्ते सदसि धनिनामप्यधनिनां, समं सौख्यं मोक्षे जनकमनु जन्यस्य हि गुणः ॥४४॥ स्वयं व्यर्थ साक्षादमृतममृतांशुक्षयकृते, ददौ गर्भावाप्तेरनृतममरत्वं च मरुताम् । ४ वचः सत्यं तेऽर्थैरमृतमिह पीतं भुवि नृणां, प्रदत्ते गर्भादिव्यथनविरता ताममरताम् ॥४॥
४ अपुण्ये पुण्ये वा जगति मनसः संगतिरिति, द्वयोरन्यद् वान्छन् परिहतमनास्त्वं जिनवर। ४ अनित्ये नित्ये वा भवति हि नृणां प्रेरणमति-रनेकान्ते कान्ते चरति विरतिस्थेति तव गौः ॥४६॥ विना युंग्यं यातो जिन ! गतिमगम्यां त्वदितरै-विना सन्नाहं त्वं स्मररिपुशराणामविषयः।
असंख्यान्निःसंख्यं प्रहरसि तमोऽरींश्च भविनां, महेलाहीनोऽपि स्थिरमहिम-हेलासुललितः ॥४७॥ 8न नेत्रैरन्नयो मिलति सह नान्येन भुवने, न मेयो वाक्यैः सन्मतिभिरुपमेयो ने च विभो!। ४ श्रयेन्नार्थीपत्तिं समतृणमणेऽभावमपि नो, प्रमाणस्थैः पूज्य ! प्रमितिमयते ते मैं महिमा ॥४८॥
४ वचः शुद्धं वुडेननु मनसि जाता भवति सा, मनोऽणु व्यामूढं त्वमनणुगुणालंकृततनुः। १२४ मनोमुक्तो दृरं ननु मनसिजाऽगोचररुचे !, चिरं विश्वे विश्वेश्वर ! जय जयद्वागविषय ! ॥४९॥
गौर-वाणी। २ युग्यं-शकटम् । ३ सनाहं-कवचम् । ४ पु० नास्ति । ५ निःसंख्यम्-असंग्रामम् । ६ महेला-स्त्री। ४७ महिम्नः हेला-महिम-हेला । ८ प्रत्यक्षा विषयः । ९ अन्येन संमेलाभावाद् व्याप्तेरविषयः-अनुमानातीतः । १० आग
माविषयः । ११ उपमानाऽविषयः । १२ अर्थापत्तेरविषयः। १३ हे समणमणे!। १४ अभावाऽविषयः । १५ ममितिम् अयते-४
४ गच्छति । १६ पु० नास्ति । १७ जयद्वार । Jain Educat interational
0oooooooooooooo0ORORoomsonakar
For Private & Personal use only
w
alnelibrary.org