________________
पुण्डरीक-8 तस्या एकीभावचिन्तनम्
अये! मदीयपुत्रस्य वैभवं भुवनाद्भुतम् । भरतस्याऽस्य हाहाऽहं वृथा दोषमदा पुरा ॥२७॥
स्थर्यावदत्सङ्गे सुतास्तावन्निजा ध्रुवम् । एष वैभवसंयुक्तोऽ-प्यौदासीन्ययुतो मयि ॥२८॥ वदन्त्यां वत्स ! वत्सेति रुदन्त्यां मे मुदे सुतः। अयं स्ववातौं न प्रेषी-देकदेवमुखादपि ॥२९॥ वृथा तःखिता पूर्व-महमस्य विमोहतः। यतो न कोऽपि कस्याऽपि विश्व स्वाथै कनिधिलेला एवं मोहः सौख्यचौरो मनोऽस्या धर्नामप्यगात् । दुर्जनस्थानदानेन सतां देशान्तरो भवेत ॥३१॥ 8 मरुदेवासिद्धिगमनम्४ जातेऽस्याः परमेश्वर्याः परमे ब्रह्मणि स्फुटे । आत्माऽत्यजद् निजं देहं तिष्ठेद गुप्तौ हि का प्रभा ३२॥ ४ अत्र क्षेत्रेऽवसर्पिण्यां सिद्धस्याद्यस्य तद्वपुः । पूजयित्वाऽऽशु विबुधा निदधुर्दुग्धनीरधी ॥३३
भरतशोकापगमः-ऋषभस्तुतिश्च४ अथाऽसौ भरतः सौरैरिन्द्रवाक्यैरशोकहृत् । अशोकच्छायया छन्नो विशेज्जैनेन्द्रसद्मनि ॥३४॥ १२ यथाविधि प्रविश्याऽसौ त्रिः परीय जिनेश्वरम् । महेन्द्रः स महीन्द्रश्च तदा तुष्टुवतुः समम् ॥३५॥
देव-भरतकृता ऋषभस्तुतिः
नमो नाभेयाय ध्रवमनुपमेयाय महसा भवल्लोकालोकामलतरविलोकाय सहसा ।
महामोहान्मूढं भवकुहरगूढं जनमनः प्रचक्रे यो वक्रेतरशिवपरपथस्थं विवृजिनः ॥३६॥ १ पु० निष्ठिचेत् । २ हृत्-हृदयम् ।
000000000000000000000000000000000000000000000000000
FOOOOOOOOOOoooooooooooooOO AL GOOoooo
॥ २३ ॥ wwwvielibrary.org
Jain Educatiematonal
For Private & Personal use only