________________
पुण्डरीक
000000000000000000000
100000000000000000000000000000000000000000000
doc
मरुदेवा कौँ दत्त्वा आकर्णयति
अमर-नर-मुकुटमणिकिरणरञ्जितपदं विमलतरचरितभरनिहतपापापदम् । ललिततरकलितबहुविमलगुणसुन्दरं प्रथमजिनमखिलजनवृजिनहरणादरम् ॥१६॥ भरतभुवि दुरितभरतिमिररविमद्भुतं सकलकुलगुरुगुरो भिनृपतेः सुतम् ।
नमत दर्शितविवेकीय मणिगणनिधिं प्रहतबहुसलिलमलकलितयुगलकविधिम् (युग्मम् ) ॥१७॥ १प्रथमजिनेशो विहितावेशो विपुलपरीवहवर्गम् । अहह ! विषेहे सुललितदेहे कथमिह हतसुखसर्गम् ? ॥१८॥
वर्षसहस्रं दुःखमजलं परिषह्याऽनिशमेव । प्रकटितसारं जगदुपकारं संप्रति कुरुषे देव ! ॥१९॥ 8 यस्य कुलेऽमलकमलनिभेऽयं जिनवरराजमरालः। बाल: कलिं किल विदधे धन्यो धन्यो नाभिनृपाल: २०8) ४स्थित्वा यस्या वपुषि जिनो जननयनामृतगात्रम् । ईडग्रूपं किल विदधे मरुदेवा स्तुतिपात्रम् ॥२१॥ ४ मोहाम्भोधौ युगलविधौ मजन्तं भुवि सर्वम् । धारयति स्म निर्वचनैर्वन्दे तं गतगर्वम् ॥२२॥ ४सुर-नर-किंनर-नागकुलान्यतिनिर्मलभामंन्ति । अस्य निपीय सुवागमृतं संसार संसार संसारं प्रतरन्ति ॥२३॥४
सुरवर-किंनर-नाग-नरा यं युगपत् प्रणिपत्य । इह हि पिबन्ति सुवागमृतं देवं देवं देवं प्रणमामि ॥२४॥४] 8 मरुदेवया ऋषभ-वैभवो दृष्टःश्रत्वेत्युभूतहर्षाश्रु-सुधापुरैः सुविस्तृतः। नीलीपङ्कः क्षणाक्षितः मरुदेवाऽक्षियुग्मतः ॥२२॥ प्रभोर्वाक्यप्रभोल्लासैः प्रफुल्लनयनाम्बुजा। आलोककलिताऽऽलोक्य पुत्रद्धि सा व्यचिन्तयत् ॥२६॥ १ पु० गतवर्गम् । २ भा-प्रभा-तद्वन्ति ।
॥ २२ ॥
Jain Educatiotematonal
For Private & Personal use only
www
elibrary.org