SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक 000000000000000000000 100000000000000000000000000000000000000000000 doc मरुदेवा कौँ दत्त्वा आकर्णयति अमर-नर-मुकुटमणिकिरणरञ्जितपदं विमलतरचरितभरनिहतपापापदम् । ललिततरकलितबहुविमलगुणसुन्दरं प्रथमजिनमखिलजनवृजिनहरणादरम् ॥१६॥ भरतभुवि दुरितभरतिमिररविमद्भुतं सकलकुलगुरुगुरो भिनृपतेः सुतम् । नमत दर्शितविवेकीय मणिगणनिधिं प्रहतबहुसलिलमलकलितयुगलकविधिम् (युग्मम् ) ॥१७॥ १प्रथमजिनेशो विहितावेशो विपुलपरीवहवर्गम् । अहह ! विषेहे सुललितदेहे कथमिह हतसुखसर्गम् ? ॥१८॥ वर्षसहस्रं दुःखमजलं परिषह्याऽनिशमेव । प्रकटितसारं जगदुपकारं संप्रति कुरुषे देव ! ॥१९॥ 8 यस्य कुलेऽमलकमलनिभेऽयं जिनवरराजमरालः। बाल: कलिं किल विदधे धन्यो धन्यो नाभिनृपाल: २०8) ४स्थित्वा यस्या वपुषि जिनो जननयनामृतगात्रम् । ईडग्रूपं किल विदधे मरुदेवा स्तुतिपात्रम् ॥२१॥ ४ मोहाम्भोधौ युगलविधौ मजन्तं भुवि सर्वम् । धारयति स्म निर्वचनैर्वन्दे तं गतगर्वम् ॥२२॥ ४सुर-नर-किंनर-नागकुलान्यतिनिर्मलभामंन्ति । अस्य निपीय सुवागमृतं संसार संसार संसारं प्रतरन्ति ॥२३॥४ सुरवर-किंनर-नाग-नरा यं युगपत् प्रणिपत्य । इह हि पिबन्ति सुवागमृतं देवं देवं देवं प्रणमामि ॥२४॥४] 8 मरुदेवया ऋषभ-वैभवो दृष्टःश्रत्वेत्युभूतहर्षाश्रु-सुधापुरैः सुविस्तृतः। नीलीपङ्कः क्षणाक्षितः मरुदेवाऽक्षियुग्मतः ॥२२॥ प्रभोर्वाक्यप्रभोल्लासैः प्रफुल्लनयनाम्बुजा। आलोककलिताऽऽलोक्य पुत्रद्धि सा व्यचिन्तयत् ॥२६॥ १ पु० गतवर्गम् । २ भा-प्रभा-तद्वन्ति । ॥ २२ ॥ Jain Educatiotematonal For Private & Personal use only www elibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy