________________
चरित्रम्.
पुण्डरीक
-राज्यं रज इव त्यक्त्वा प्राज्यं प्रकरुते तपः। त्रिलोकीदैवतं मातः! से किं स्याजनमात्रवत् ॥४॥ ॥२१॥ इति पौत्रसरस्वत्यां स्नात्वा तस्या मनोऽत्यजत् । शोकस्पर्शोत्थमालिन्यं हर्षवासश्च पर्यधात् ॥९॥
__ तावत्
भरताय वर्धापन यम्वेत्रिणा ज्ञापिता-वेत्य तं विज्ञापयतामुभौ । स्वामिज्ञानं च चक्रस्य प्रादुर्भूतिं नरौ तदा ॥३॥ दिष्टयाऽद्य वर्धसे देव ! कानने शकटानने । युगादिजगदीशस्य संजज्ञे केवलं महः ॥७॥ निजगाद द्वितीयस्त-मद्भुतप्रतिभं प्रभो! । चक्ररत्नं नभोरत्न-मिवाऽऽयुधगृहेऽजनि ॥८॥ ४ अथो व्यचिन्तयचित्ते तदा भरतभूपतिः। कस्यादौ कस्य वा पश्चाद् उत्सवो मम बुध्यते ॥९॥ हुआ ! कुत्सो मम संदेह इन्द्र-चक्रिपप्रदम् । पुण्यं प्रभुप्रणामात् स्यात् चक्रात् पापं तु दुस्सहम् ॥१०॥ 8 वन्दनाय गमनम्
राजा ध्यात्वेति दानेन तौ संतोष्य व्यसर्जयत् । आरूरुहद् गजं देवीं मरुदेवां सहात्मना ॥११॥ १२४ परीतोऽन्तःपुरी-पौरीः पुण्डरीकादिभिः सुतः। पितामहीं महीन्द्रोऽपि जगाद भरतो व्रजन् ॥१२॥
रूप्य-स्वर्ण-मणीरूप-मिन्द्रः शालत्रयं पुरः। कृतमस्ति जनन्यत्र त्वत्पुत्रासनहेतवे ॥१३॥ पवित्रचित्रसंस्तोत्र-व्यग्रास्त्वत्पुत्रदृकपुरः। कुर्वन्त्येते जयध्वानं चतुःषष्टिः सुरेश्वराः ॥१४॥ रम्भा-तिलोतमाद्याभि-देवीभिदिव्यभाषया । चतुराश्चारु चर्चों गीयन्ते शृणु कौतुकात् ॥१५॥
00000000000000000000ccoomooooooons
000000000000000000000000000000000000000000000000000
१० सा । यो वृषभः त्रिलोकीदैवतं स किं स्याज्जनमात्रवत् । २ पु० लोक-। Jain Educationagmational
For Private & Personal use only
२१॥