SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ अमू. पुण्डरीक ८ वृक्षं प्रतिस्वामिना कृतसख्यत्वाद् वृक्षमुख्योऽसि वृक्ष ! भोः। त्वत्सदृक्षस्तु नैवाऽह-मलब्धप्रभुदर्शनः ॥८२॥ इत्युक्त्वा वृक्षं स्वामिना-ऽऽश्रितपूर्वमालिङ्गति । ४९ पृथुपुण्याऽसि हे पृथ्वि ! प्रथमस्य जिनस्य यत् । पादौ व्यूढतरी रात्रा-वप्राप्तौ शिरसाऽपि मे ॥८३॥ इत्युक्त्वा प्रभुपादपद्मयो रजः शिरसि निक्षिपति। ४ इत्याऽऽभीक्ष्ण्येन मूर्छन्तं मूर्छयन्तं जनानमून् । वीक्ष्य राजमृगाडाख्यो मन्त्री प्रोचे नरेश्वरम् ॥८४॥ ४राजन् ! विलपनं मुक्त्वा पश्य श्रीऋषभप्रभुम् । कुत्र कुत्रेत्यदित्वाऽसौ राजा दृरभ्यां व्यलोकयत् ॥८॥ ४सचिवः प्रोचिवान् स्वामिन् ! जगन्नाथोस्ति नो हृदि । नित्यं चित्तस्थितं रूप-प्रनित्यं वीक्षता बहिः ॥८६॥ 8 बाहुबलिना पाभूमौ मणिपीठकरणम्४निःशीकोऽथ नृपो नाथ-पादभूमावचीकरत् । मणिपीठं योजनोच्चं विस्तृतं पश्चयोजनम् ॥८७॥ प्रभुः पुरिमतालके -ऽनार्यदेशेषु भ्राम्यन् मौनी मुनीश्वरः। जनं दर्शनतः शान्त शीतांशरिव सोऽकरोत् ॥८८॥ व्रताद् वर्षसहस्रान्ते पुरे पुरिमतालके । तले न्यग्रोधवृक्षस्य कानने शर्केटानने ॥८९॥ मफाल्गुनकादश्यां त्रिरात्रं प्रतिमास्थितः। उत्तराषाढगे चन्द्रे घातिकर्मक्षयोज्ज्वलः ॥१०॥ ध्यानान्तरस्थः पूर्वाहणे प्रथमः स जिनाधिपः । अवाप केवलज्ञानं लोका-ऽलोकावलोकदम् ॥११॥ (विशेषकम् )४ १ पु० राज । २ पु. चित्रस्थितं रूपमनित्यं वीक्ष्य तं वहि । ३ अचीकरत् । ४ तन्नाम्नि बने । PocreadSONAMOOOOOOOO000000000000000om Moodpo १ ४इत्याया Co0000000000000omoroor Jain Education International For Private & Personal use only www.jainfelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy