________________
oad
पुण्डरीक- स्वामी सिंहासनमाश्रयत्२०॥ यथाधिकार देवेन्द्र विहितेऽङ्गिहितेच्छया। स्वामी समवसरणे सिंहासनमथाऽऽश्रयत् ॥१२॥
पितामह्या सह भरतः४४ इतश्च भरतो भक्ति-भरतो जननीं पितुः। अकुण्ठोत्कुण्ठयाऽभ्येत्य तदा प्रातनमोऽकरोत ॥९॥
किमन्यैर्वीक्षितर्वीक्ष्य नन्दनं निजनन्दनम् । नीलीचिहने इतीवाऽऽस्ये नेत्रे तं पश्येतो हृदि ॥१४॥ ज्यायान् पौत्रो जगन्मातः ! त्वत्पादानभिवन्दते । उक्त्वेति नत्वा पुरतो निविष्टो भरतेश्वरः ९५॥
हृत्कुम्भे स्नेहसंपूर्ण दुःखाग्नितापितेऽथ सा। मुश्चत्यश्रूणि तद्विन्दू-निवाऽगदत् सगद्गदा ॥९॥ ८४ लीलया लालयामासु-र्य स्वर्गललनाः पुरा । स याति तीव्रतापासु पापासु मरुभूमिषु ॥९७।।
बाल्ये दिव्यामृताहारान् इन्द्ररभ्यर्थ्य भोजितः। स पुत्रो मे क्षुधाक्षाम-कुक्षि4मति हा ! क्षितौ ॥९८४ 8न स्नानं नाऽशनं पानं यानं तस्य न चाऽऽसनम् । दुकूलं नास्ति ताम्बूलं श्रुत्वेन्यस्मि म्रिये न धिक् ॥९९॥ ४ ४एकेनाऽपि सुपुत्रेण सुखी स्याद् वार्धके पिता। असौ सुतशते सत्य-प्यत्र भ्रमति दुःखितः ॥२०॥
येन स्वपुत्रमुख्यत्वे कृतो दत्वा निजं पदम् । मम पुत्रस्य तस्य त्वं चिन्तामपि करोषि न? ॥१॥ २ इत्युक्त्वा तारतारं तां रुदतीं भरतोऽवदत् । कथं सामान्यनारीव-जगजननि! रोदिषि? ॥२॥ ४ पुष्टज्ञानत्रयः स्वामी विलोकितजगत्त्रयः। यस्याः कुक्षाववातीर्णः सा किं शोकेन बाध्यते ॥३॥
१ जाणे गळीनां टपकां मुखे, तेने (ऋषभने) नेत्रो हृदये जुए । २ क्रियापदम् । ३ पु० व्ययान् । ४ वृद्धावस्थायाम् । ॥२०॥
Owoooomowomoooooooooooo0000
wnload
Mocom
Jain Education
matonal
For Private & Personal Use Only
www.gelibrary.org