________________
पुण्डरीक
॥२४०॥
४
१२
( भुवनभानुना राधावेधः कृतः - )
युवचिन्तैश्च चक्रेश्च विभ्रमद्भिर्वृतामपि । कन्यां राधां च विव्याध सौभाग्येन शरेण च ॥ ४६१॥ वरमालां वरस्याऽस्य कण्ठे क्षिप्त्वा पतिंवरा । यावद दूरतरौ चक्रे करौ वेपथुमन्थरी ॥ ४३२ ॥ तावच्च, ( कश्चिद् देवः~~ ) विनापराधं मे पुत्रो वत्से ! बद्धः कथं त्वया । वदन्निति दिवः कोऽपि देवः प्रादुरभूत् पुरः ॥ देववाणीमिति श्रुत्वा पाणी संयोज्य विक्रमः । नृपः प्रोवाच गीर्वाण! किमेष तनयस्तव ||४६४॥ जगाद निर्जरः सोऽथ स्वरूपं मम भूपतेः । शृणु त्वं निश्चलीभूय भूयसः किल कौतुकात् ॥ ४६५ ॥ ( काञ्चनपुरम् ) अहं भीमनृपोऽभूवं श्रीकाञ्चनपुरे पुरा । अयं भुवनभान्वाख्यस्तनयः सनयो मम ॥४६६ ॥ कारणेनैष केनापि सुतो देशान्तरं ययौ । अहं तु हन्तुमारेभे दुःखादात्मानमुत्सुकः ॥४६७॥
( चित्राङ्गदः साधुः नृसिंहो नृपः - )
तदा चित्राङ्गदः साधुर्मामेत्य प्रत्यबोधयत् । नृसिंहं स्वं सुतं राज्येऽभिषिच्याऽग्रहिषं व्रतम् ॥ ४६८ ॥ भावना द्वादश श्रुत्वा व्याख्यानेऽहं गुरोर्मुखात् । मत्वाऽसारं च संसारं विगृह्याऽनशनं मृतः ॥४३९ ॥ सौर्या सौधर्मे कल्पेऽहमभवं सुरः । दृष्ट्वाऽमुं सात्त्विकं पुत्रं ज्ञानेनाऽत्र समागतः ॥ ४७० ॥ आगतोsa सुतं माला - यद्धं कन्यकयाऽनया । प्रेक्ष्याऽहं सहसा राजन्निषेधं कृतवानिह ॥ ४७१ ॥ यतःsasपि मानुष्ये संप्राप्ते पाप-पुण्य नैपुण्ये । यो यतते न यतित्वे तिर्यक्त्वादौ स किं कर्ता ॥ ४७२ ॥ अन्यच्च, दानं नाऽभयदानतस्त्रिभुवने शीलव्रतान्न व्रतं संतोषान्न सुखं न मर्मवचनादन्यच्च तीव्रं विषम् । तृष्णाया अपरं लघुत्त्वमपि नो धर्मान्निधिर्नापरः स्त्रीपाशान्न परोऽस्ति पाश इह भोः ! कारा भवान्नापरा ततो भो ! विक्रमोर्वीश ! पुत्रमेनं सुधार्मिकम् । चारित्रं ग्राहयिष्यामि त्याजयिष्यामि संसृतिम् ॥४७४॥
Jain Education International
For Private & Personal Use Only
चरित्रम्सर्गः ६
1128011
www.jainelibrary.org