________________
परिष
यतः
पुण्डरीक
धरणेन्द्रागमनम्अन्यदा घरजेन्द्रोऽथ जिनपं नन्तुमागतः। सेवाहेवा किनौ वीक्ष्य तौ वीरौ विस्मितेोऽवदत् ॥३२॥ 8 दर्शयन्तौ प्रभु खड्गबिम्बेनैव हृदि स्थितम् । को युवां कुरतं सेवां किमर्थ क्षत्रियोत्तमौ?? ॥३३॥
नमि-विनमिप्रतिवचःचक्रतः फणिनाथं तो भृत्यावावामसौ प्रभुः। दीक्षां जिघावर्षण दानादमीणयजगत् ॥३४ तदा दरस्थितावावामभूव स्वामिकार्यतः। चिन्तामणिरिवैकोऽपि दास्यत्यत्राऽपि नौ मतम् ॥३५॥
सेवकैनिजपतिः खलु सेव्यो निर्धनोऽपि सधनोऽपि परो न ।
नीरहीनमपि नीरदमेव चातकः श्रयति नैव समुद्रम् ॥३६॥ साधिपोऽवदत्४ इत्याग्रहस्थौ तौ प्रेक्ष्य मा भृत् सेवा वृथेत्यसो । प्रभुभक्तरतयोः सावरक्तः साधिपोऽवदत् ॥३७॥
४ परत्र भाविनी मुक्तिर्युवयोः रवा मिसेवनात् । साधर्मिकत्वाद् विद्यारवं मत्तो गृहीतमादा त् ॥१८॥ १२४ अष्टचत्वारिंशद्विद्याः सहस्रान् धरणस्तयोः। प्रददौ रोहिणी-गौरी-प्राप्तीप्रमुखानथ ॥९॥
___नमि-विन मिवैताब्यगमनम् - प्रणम्य स्वामिनः पादा-वापृच्छय घर.श्वरम् । विमानमद्भुतं कृत्वा-ऽऽरा तो योम्नि स्तुः ॥४०॥ प्रभुभक्तिफलं पित्रोः संदर्य भरतस्य च । तौ निजं लोकमादाय गती वैतादथपर्वतम ॥४१॥
१ 'ऊचतुः' इति भवेत् । २ भृत्या आवाम् । ३ दूरस्थिती आवाम् अभूव । ४ पु० त । ५ पु० शवित- ।
00000ownmomdahalaNANORArvindoor
॥१५॥
Jain Educatio international
For Private & Personal Use Only
www.jdinelibrary.org