________________
पुण्डरीक- दारांस्तु कारा इव योऽत्युदारो नागांश्च नागानिव नाकिपूज्यः ।
चरित्रम्. ॥१४॥
भूति तथा भूतिमिवोच्चभूति-काम्यरतकामोऽचकमरिजनो न ॥२०॥ कच्छ- महाकच्छादीनां त्रिपथगातटस्थितिःदुःसहान् सहमानेन स्वामिनैवं परीषहान् । सह गन्तुमशक्तास्ते कच्छाद्या इत्यचिन्तयन् ॥२१॥ इतरणं गरुडेनाऽधौ समीरेण समं रयः। आरब्धं स्वामिनाऽस्माभिः यत् तीव्र व्रतपालनम् ॥२२॥
चेतसा चिन्तयित्वैवं कच्छाद्या अल्पशक्तयः। तस्थुस्त्रिपथगाप्रस्थे स्वस्थेन मनसाऽखिलाः ॥२३॥ ४ नमि-विनमी८६अथो नमि-विनम्याख्यौ घ्यावृत्तौ स्वामिकार्यतः । प्रेक्ष्य कच्छ-महाकच्छौ पितरौ चैवमूचतुः ॥२४॥ अभक्ताभ्यां युवाभ्यां किं ताता! लेभे दशेशी। ऋषभस्वामिनो भक्तिः परत्रहाऽपि सौख्यदा ॥२५॥
तो प्रभोस्तीव्र व्रतं वं चाल्पशक्तिकम् । ज्ञात्वा राज्यं त्वगृहन्तो वयमित्थमिह स्थिताः ॥२६॥ 8 पित्रोः श्रुत्वा स्वरूपं तौ-ऊचतुः क्षत्रियोत्तमौ । त्यजद्भयां स्वामिनं नैव युवाभ्यां सुकृतं कृतम् ॥२७॥ 8त्रिविष्टपहितः स्वामी सेवकानां सुरद्रुमः। अदास्यत् तद् वचो येन युवयोः स्यान् महोदयः ॥२८॥ ४ तदाऽऽवामेकचित्तेन प्रभु सेवावहे ऽधुना । साम्राज्यमपि यच्छन्तं भरतं मनसाऽपि न ॥२९॥ । ४ इत्थं कृतप्रतिज्ञो तो प्रभुं प्राप्यैकमानसो। पाणी कृपाणी विभ्राणी तिष्ठतुः पारिपार्श्वगौ ॥३०॥ स्वमनोवद् विभोरग्रे विरजीकृत्य भूमिकाम् । सिषेचतुः सुमोऽम्भोभिः-लिप्सयेव फलस्य तौ ॥३१॥ ? सर्पानिव । २ भस्मवत् । ३ न कामयांचक्रे । ४ पु० सिक्त्वा चक्राते । ५ सुमानि कुसुमानि ।
४॥१४॥ For Private & Personal Use Only
wwwginelibrary.org
00000000000000000ocoC000000000oor
Rooooooo0000000000
emational
Jain Educati
0