________________
Do
पुण्डरीक- श्रीऋषभदीक्षा-मनःपर्यवज्ञानम्
(विशेषकम्) नयानादधोत्तीर्याऽशोकोऽशोकतरोस्तले । स त्रिलोक्या अलंकारोऽलंकारानमुचत् प्रभुः ॥९॥ प्रभुः स्वकुन्तलान् श्यामान विश्वश्यामत्वभित् प्रभुः। उच्चखान युगादीशो जवान मुष्टिचतुष्टयात् ॥१०॥ ल्याणकुम्भस्कन्धाग्र-स्फुरत्पल्लवसंनिभाः। सन्त्वितीन्द्रेण संरुद्धः प्रभुः पञ्चममुष्टितः ॥११॥ आद्यस्त्रैलोक्यशृङ्गारः प्रासादाग्रे च मण्डनम् । वासो वासर्वसंमुक्तं दधौ स्कन्धे जिनेश्वरः ॥१२॥ दुग्धसिन्धौ विनिक्षिप्य कुन्तलानमरेश्वरः। तुमुलं मुकुलीचक्र जनानां हस्तसंज्ञया ॥१३॥ कृतषष्ठतपाः सिद्ध-नमस्कारं स्मरत्नरम् । सायद्ययोगं त्रिविधं त्रिवा सर्व निषिद्धवान् ॥१४॥ ४ इति दीक्षाजुषो ज्ञानं मनापर्यवसंज्ञकम् । उत्पेदे केवलज्ञानभानोः प्रातःप्रकाशवत् ॥१६॥
श्रीऋषभेण सह अन्येषां प्रव्रज्याभूपाः कच्छ-महाकच्छ-प्रमुखाः प्रभुणा सह । व्रतं जगृहिरे भक्ताश्चतुःसाहस्रसंपिताः ॥१६॥ इ श्रीऋषभविहारे भिक्षाप्राप्तिः
सुरेषु सर्वपुत्रेषु स्तुत्वा नत्वा गतेष्वर्थ । मौनवान् मुनिनाथोऽयं विजहार धरातलम् ॥१७॥ ४ वर्ष यावत् पुरा दानं ददता सर्वगेहतः। स्वामिना दृरिता भिक्षा प्रभुं प्रापेव सा न तत् ॥१८॥ केऽपि रूपवतीः कन्याः केऽपि मत्तांश्च दन्तिनः । केऽपि सर्वां समृद्धिं स्वां प्रभवेऽढोकयन् मुदा ॥१९॥
वासवो देवेन्द्रः। २ पु०-गः।
000oox.00000000000000000000
00000000000000000000000000000000000000000000000000%
0000
Jain Educatntematonal
For Private & Personal use only
Finelibrary.org