SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ द या गिर।। स कुमारः मा ॥ १२॥ यथा ताल ! पति पुण्डरीक-2 इत्यादेशं पितुः श्रुत्वा स्नेह गद्गदया गिरा। स कुमारः सुकमारमित्युवाचौचितीचंगः ॥२७॥ यथा लात! पवित्रं मे त्वत्पादरजसा शिरः । तथा राज्याभिषेकेऽपि सर्वतीर्याम्भसा नहि ॥९८॥ यथा त्वत्पाणिपद्मन सलीलेन श्रुती मम । प्रीयेते न तथा तात! मागवानां चक्तिभिः ॥१९॥ श्रीऋषभोक्तिःद्रुममननेन स्मितेन सुरभीकृताम् । उवाच वाचं स स्वामी भरतं स्वसुतं प्रति ॥१०॥ गृहारम्भं स्वयं श्रित्या स्वतात धर्मकर्मणि । अनुमत्य पुनन्त्यत्र पुत्रा अन्वर्थतस्तु ते ॥ १ ॥ वत्स ! धत्स्व ततो राज्यं प्राज्यं कुर्मा व्रतं वयम् । वृद्धानामिह सा भक्ति- धर्म प्रेरणा परा ॥ २ ॥ तातस्याऽऽज्ञो सुरमान्या श्रवेति भरतः सुतः। द्विधाऽपवाङ नुवनयी चिजीतानामियं स्थितिः ॥ ३ ॥ भरतराज्याभिषेक-बाहुबलिप्रमुखभागदानं चयुगादीशनिदेशेन भरतं वरवारिभिः। कारितमङ्गलोद्ानाः प्रधानाः सिषिचुस्तदा ॥ ४ ॥ स वाहवलिमुख्यानां स्वामी बाहबलस्पृशाम् । विश्वान् विश्वभराभोगान् तदौचित्याद ददौ तदा 8 श्रीऋषभप्रवज्याभिषेक:४दानं संवत्सरं यावद् दत्त्वा निर्मत्सराऽऽन्तरः। श्यामाष्टम्यां तिथौ चैत्रे तुरीये वासरांशके ॥ ६ ॥ चन्द्रे श्रितो तराषाढे सुरा-ऽसुर-जरेश्वरैः । शुचिभिः स्नापितो नीरैः सुरत्नशिबिकाश्रितः ॥ ७ ॥ अमरीभिश्च नारीभिः गीयमानोऽम्बरे भुवि । संसिद्धार्थः स सिद्धार्थ-वनं प्रापाऽङ्गिपावनः ॥ ८॥ १ सुकोमलम् । २ औचितीचतुरः । cocockr on.cooooooooo00000 xxxxxxxxxxxxxxx Com ooooo For Private & Personal use only wwixainelibrary.org Jain Educationtematonal . ....
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy