________________
द या गिर।। स कुमारः मा
॥ १२॥ यथा ताल ! पति
पुण्डरीक-2 इत्यादेशं पितुः श्रुत्वा स्नेह गद्गदया गिरा। स कुमारः सुकमारमित्युवाचौचितीचंगः ॥२७॥
यथा लात! पवित्रं मे त्वत्पादरजसा शिरः । तथा राज्याभिषेकेऽपि सर्वतीर्याम्भसा नहि ॥९८॥ यथा त्वत्पाणिपद्मन सलीलेन श्रुती मम । प्रीयेते न तथा तात! मागवानां चक्तिभिः ॥१९॥
श्रीऋषभोक्तिःद्रुममननेन स्मितेन सुरभीकृताम् । उवाच वाचं स स्वामी भरतं स्वसुतं प्रति ॥१०॥ गृहारम्भं स्वयं श्रित्या स्वतात धर्मकर्मणि । अनुमत्य पुनन्त्यत्र पुत्रा अन्वर्थतस्तु ते ॥ १ ॥ वत्स ! धत्स्व ततो राज्यं प्राज्यं कुर्मा व्रतं वयम् । वृद्धानामिह सा भक्ति- धर्म प्रेरणा परा ॥ २ ॥ तातस्याऽऽज्ञो सुरमान्या श्रवेति भरतः सुतः। द्विधाऽपवाङ नुवनयी चिजीतानामियं स्थितिः ॥ ३ ॥
भरतराज्याभिषेक-बाहुबलिप्रमुखभागदानं चयुगादीशनिदेशेन भरतं वरवारिभिः। कारितमङ्गलोद्ानाः प्रधानाः सिषिचुस्तदा ॥ ४ ॥ स वाहवलिमुख्यानां स्वामी बाहबलस्पृशाम् । विश्वान् विश्वभराभोगान् तदौचित्याद ददौ तदा 8 श्रीऋषभप्रवज्याभिषेक:४दानं संवत्सरं यावद् दत्त्वा निर्मत्सराऽऽन्तरः। श्यामाष्टम्यां तिथौ चैत्रे तुरीये वासरांशके ॥ ६ ॥ चन्द्रे श्रितो तराषाढे सुरा-ऽसुर-जरेश्वरैः । शुचिभिः स्नापितो नीरैः सुरत्नशिबिकाश्रितः ॥ ७ ॥ अमरीभिश्च नारीभिः गीयमानोऽम्बरे भुवि । संसिद्धार्थः स सिद्धार्थ-वनं प्रापाऽङ्गिपावनः ॥ ८॥
१ सुकोमलम् । २ औचितीचतुरः ।
cocockr on.cooooooooo00000
xxxxxxxxxxxxxxx Com
ooooo
For Private & Personal use only
wwixainelibrary.org
Jain Educationtematonal
. ....