SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ पुण्डरीका चरित्रम्. प्रभुराह॥ पञ्चेन्द्रियघटक्षिप्तं स्मरसौख्यविषोदकम् । यथा यथा पिबन्त्येते तथा मूर्छन्ति जन्तवः ॥८९॥ आत्मा आह-अहमत्र राजा। (प्रभुराह-) ४स्त्री -पुं-नपुंसकत्वे-श-रङ्करूपाणि यच्छतः। मोहस्य नटनाजीव! कट नाऽद्यापि खिद्यसे? ॥९॥ किं बहुना?- सिष्णांसुरुच्चैर्मृगतृष्णिकासु सोऽन्त्रनिजाझं परिधित्सुरेव। खपुष्पमालां स्वगले निधित्सुः समीहते यो विषयः सुखानि ॥११॥ आत्मा प्रोचे-किं कुर्वे ? स्वामी आह८ ततो व्रतं समाश्रित्य स्फूर्जन्नियमतीव्रतम् । आत्मानं च जनं चैनं मोचयाऽऽशु भारितः ॥९२॥ लोकान्तिकाः सुरा जगुःअत्रान्तरे प्रभोरग्रे व्योम्नो लोकान्तिकाः सुराः । तीर्थ प्रवर्तय स्वामिन् ! इति प्राञ्जलयो जगुः ॥१३॥ श्रीऋषभ-भरतवार्तालाप:४ततः श्रीभरतं बाहुबलि प्रमुखबान्धवः। युक्तमाकारयत् स्वामी सोऽपि तत्राययौ जवात् ॥९४। नत्वा पुरस्थितो ज्ञात-नयः स तनयः प्रभोः । प्रसादभरतः प्रोचे भरतः स्वामिनाऽभुना ॥९॥ वयं मुमुक्षवो वत्स : भवं परिजिहीर्षवः। ततो भव महीनस्त्वमहीनभुजविक्रमः ॥१६॥ १ स्नातुमिच्छुः । २ अन्त्र-आंतरडा । ३ परिधातुमिच्छुः । ४ निधातुमिच्छुः । ५ स्फूर्जन्ती नियमस्य तीव्रता १ यस्मिन् तत् । ६ भवशत्रोः । ७ प्रसाद एव इभो हस्ती । ८ परिहतुमिच्छवः । ९ मह्याः इनः स्वामी । onwoo000000000000000000000000ooor 3000ooooooooooooncom ooooom Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy