SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक - 8 कृत्वोत्तरस्यां षष्टिं सत्- पुराणि नमिभूपतिः । राजधानीं निजां चक्रे पुरे गगनबल ॥४२॥ ॥ १६ ॥ विनमिर्दक्षिणश्रेण्यां पञ्चाशन्नगराण्यसौ । संस्थाप्य सुस्थितिं चक्रे पुरेऽथ स्वनूपुरे ॥४३॥ आयदानी श्रेयांसः ४ ८ १२ - अतो वृषभनाथोऽपि क्षुत्परीषहसासहिः । भिक्षां गवेषयामास ग्रामे ग्रामे गृहे गृहे ॥ ४४॥ वरं व्रतजनन्या नो वैरस्यं भिक्षया सह । इति ज्ञात्वेव स विभु-रीहांचक्रे ती रसान् ॥४२॥ ज्ञानादाद्यो जिनो मत्वा श्रेयांसं त्वाद्यदानिनम् । वत्सरान्ते निराहारः पुरं गजपुरं ययो ॥ ४३ ॥ तत्र श्रीबाहुबलेश - पुत्रः सौम्ययशा नृपः । श्रेयांसोऽस्य सुतः स्वप्नं निश्यऽपश्यदयेदृशम् ॥४७॥ भृशं निष्प्रभतां प्राप्तो मेरुः सर्वसुराश्रयः । सुधाम्भः कुम्भसेकेन पुनश्चक्रे प्रभधिकः ॥४८॥ दृष्टं च श्रेष्ठिना स्वप्नं जयन कोऽपि बहून् नरान् । खिन्नः श्रेयांससाहाय्यं प्राप्य सर्वान् जिगाय तान् ॥ ४९ ॥ श्रीसोमयशसा दृष्टो भानुर्भानुविवर्जितः । श्रेयांसोऽयोजयत् तांश्च सोऽपि तैः शुशुभे पुनः ॥ ५०॥ सर्वे ते संसदि प्रातः स्वस्वस्वमविचारतः । श्रेयांसस्य शुभप्राप्तिं निश्चिन्वन्ति स्म चेतसि ॥२१॥ यावत् सभायाः स्वस्थानं विचार्य समये ययुः । तावद् विवेश भगवान् पुरं धर्म इवाङ्गवान् ॥ ५२ ॥ पादान्ते लुठनं केचित् केचिन्न्युब्छनकानि च । पुरे प्रविशतश्चक्रुः प्रभोः परायणाः ॥२३॥ (वृतं वन्दारुभिर्नाथं चातकैरिव नीरदम् । पश्यन् केकिवदुद्रीवः श्रेयांसो मुमुदेतराम् ॥५४॥ ईदृक्षं रूपमग्रेऽपि दृष्टमित्येष चिन्तयन् । सस्मार प्राग्भवेऽर्हन्तं वैरसेनं विलोकितम् ॥२५॥ १ पु० ऋषभ - । २ तथा भिक्षया । ३ पु० रसा । ४ पु० निभवताम् । ५ वन्दनशीलो बन्दारुः । Jain Education mational For Private & Personal Use Only चरित्रम् ।। १६ ।। www.jelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy