________________
पुण्डरीक - 8 कृत्वोत्तरस्यां षष्टिं सत्- पुराणि नमिभूपतिः । राजधानीं निजां चक्रे पुरे गगनबल ॥४२॥ ॥ १६ ॥ विनमिर्दक्षिणश्रेण्यां पञ्चाशन्नगराण्यसौ । संस्थाप्य सुस्थितिं चक्रे पुरेऽथ स्वनूपुरे ॥४३॥ आयदानी श्रेयांसः
४
८
१२
-
अतो वृषभनाथोऽपि क्षुत्परीषहसासहिः । भिक्षां गवेषयामास ग्रामे ग्रामे गृहे गृहे ॥ ४४॥ वरं व्रतजनन्या नो वैरस्यं भिक्षया सह । इति ज्ञात्वेव स विभु-रीहांचक्रे ती रसान् ॥४२॥ ज्ञानादाद्यो जिनो मत्वा श्रेयांसं त्वाद्यदानिनम् । वत्सरान्ते निराहारः पुरं गजपुरं ययो ॥ ४३ ॥ तत्र श्रीबाहुबलेश - पुत्रः सौम्ययशा नृपः । श्रेयांसोऽस्य सुतः स्वप्नं निश्यऽपश्यदयेदृशम् ॥४७॥ भृशं निष्प्रभतां प्राप्तो मेरुः सर्वसुराश्रयः । सुधाम्भः कुम्भसेकेन पुनश्चक्रे प्रभधिकः ॥४८॥ दृष्टं च श्रेष्ठिना स्वप्नं जयन कोऽपि बहून् नरान् । खिन्नः श्रेयांससाहाय्यं प्राप्य सर्वान् जिगाय तान् ॥ ४९ ॥ श्रीसोमयशसा दृष्टो भानुर्भानुविवर्जितः । श्रेयांसोऽयोजयत् तांश्च सोऽपि तैः शुशुभे पुनः ॥ ५०॥ सर्वे ते संसदि प्रातः स्वस्वस्वमविचारतः । श्रेयांसस्य शुभप्राप्तिं निश्चिन्वन्ति स्म चेतसि ॥२१॥ यावत् सभायाः स्वस्थानं विचार्य समये ययुः । तावद् विवेश भगवान् पुरं धर्म इवाङ्गवान् ॥ ५२ ॥ पादान्ते लुठनं केचित् केचिन्न्युब्छनकानि च । पुरे प्रविशतश्चक्रुः प्रभोः परायणाः ॥२३॥ (वृतं वन्दारुभिर्नाथं चातकैरिव नीरदम् । पश्यन् केकिवदुद्रीवः श्रेयांसो मुमुदेतराम् ॥५४॥ ईदृक्षं रूपमग्रेऽपि दृष्टमित्येष चिन्तयन् । सस्मार प्राग्भवेऽर्हन्तं वैरसेनं विलोकितम् ॥२५॥
१ पु० ऋषभ - । २ तथा भिक्षया । ३ पु० रसा । ४ पु० निभवताम् । ५ वन्दनशीलो बन्दारुः ।
Jain Education mational
For Private & Personal Use Only
चरित्रम्
।। १६ ।।
www.jelibrary.org