________________
पुण्डरीक-8 इत्युक्त्वा स नृपः सर्व-सैन्ययुक्तोऽचलत् ततः । मार्गे यान्तं तदा श्रीमत्पुण्डरीकमथाऽनमत् ॥१३॥ तदाच - किङ्किणीकलकण्ठः सोऽकुण्ठनूपुरयुक्पदः । सारमेयो' गुणा रामोऽप्यमेयविनयोऽसतु ॥ १४॥ ततश्च - सुराश्च साधवः सर्वे तिर्यञ्च विनयाञ्चितम् । सारमेयं समालोक्य चमचक्रुश्चिरं हृदि ॥ १५ ॥ अहो विनयस्य महिमा -
॥२०६ ॥
नीरं निर्मलशीतलं कटुतरं स्यादेव निम्बादिषु दुग्धं सर्पमुखादिषु स्थितमहो जायेत तीव्रं विषम् । gratory संगतं श्रुतमपि प्राप्नोत्यकीर्ति परां धन्योऽयं विनयं कुपात्रमपि यः संभूषयेन्नित्यशः ॥१६॥ तथाच - विणओ आवहह सिरिं विनय आवहति श्रियम्
लभते विनीतो यशश्व कीर्ति च ।
लहर विणीओ जसं च कित्तिं च । न कयाह दुब्विणीओ
सकसिद्धिं समाणेह ॥ १७ ॥
४
८
१२
न कदाचिद् दुर्विनीतः स्वकार्यसिद्धिं समापयति ॥ १७ ॥
ततः सोमयशाः साधुं नत्वोवाच कृताञ्जलिः । सगुरो ! गुरुसंदेहभिदे तिष्ठ मुदेत्र मे || १८ || निर्बन्धोऽपि मुनिर्भर्निबन्ध प्रेक्ष्य भूपतेः । किञ्चिद् ज्ञानेन च ज्ञात्वा तत्र स्थातुं मनोऽकरोत् ॥ १९ ॥ मुनेर्मनोऽथ विज्ञाय भक्तिसंभृतमानसः । चक्रे हरिणवेवोऽयं रत्नशालां सविष्टराम् ॥२०॥ (अभाषिष्ट पुण्डरीकः) ततः श्रीपुण्डरीकोऽसौ निषसाद प्रसादद्वान् । ततोऽभाषिष्ट राजानं श्रीसोमयशसं मुनिः भोः ! श्रीसोमयशोराजन् ! संशयो यस्तवाऽऽशये । तं निवेदय वेगेन यथाऽऽशु कथयाम्यथ ॥ २२ ॥
I
१ सारमेयः शुनकः । २ बन्धरहितः केनचिद् रोद्धुम् अशक्यः । ३ आग्रहम् । ४ आसनसहिताम् ।
Jain Educatio temational
For Private & Personal Use Only
18306800000000
चरित्रम. सर्गः ६
॥२०६॥
www.nelibrary.org