SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 इत्युक्त्वा स नृपः सर्व-सैन्ययुक्तोऽचलत् ततः । मार्गे यान्तं तदा श्रीमत्पुण्डरीकमथाऽनमत् ॥१३॥ तदाच - किङ्किणीकलकण्ठः सोऽकुण्ठनूपुरयुक्पदः । सारमेयो' गुणा रामोऽप्यमेयविनयोऽसतु ॥ १४॥ ततश्च - सुराश्च साधवः सर्वे तिर्यञ्च विनयाञ्चितम् । सारमेयं समालोक्य चमचक्रुश्चिरं हृदि ॥ १५ ॥ अहो विनयस्य महिमा - ॥२०६ ॥ नीरं निर्मलशीतलं कटुतरं स्यादेव निम्बादिषु दुग्धं सर्पमुखादिषु स्थितमहो जायेत तीव्रं विषम् । gratory संगतं श्रुतमपि प्राप्नोत्यकीर्ति परां धन्योऽयं विनयं कुपात्रमपि यः संभूषयेन्नित्यशः ॥१६॥ तथाच - विणओ आवहह सिरिं विनय आवहति श्रियम् लभते विनीतो यशश्व कीर्ति च । लहर विणीओ जसं च कित्तिं च । न कयाह दुब्विणीओ सकसिद्धिं समाणेह ॥ १७ ॥ ४ ८ १२ न कदाचिद् दुर्विनीतः स्वकार्यसिद्धिं समापयति ॥ १७ ॥ ततः सोमयशाः साधुं नत्वोवाच कृताञ्जलिः । सगुरो ! गुरुसंदेहभिदे तिष्ठ मुदेत्र मे || १८ || निर्बन्धोऽपि मुनिर्भर्निबन्ध प्रेक्ष्य भूपतेः । किञ्चिद् ज्ञानेन च ज्ञात्वा तत्र स्थातुं मनोऽकरोत् ॥ १९ ॥ मुनेर्मनोऽथ विज्ञाय भक्तिसंभृतमानसः । चक्रे हरिणवेवोऽयं रत्नशालां सविष्टराम् ॥२०॥ (अभाषिष्ट पुण्डरीकः) ततः श्रीपुण्डरीकोऽसौ निषसाद प्रसादद्वान् । ततोऽभाषिष्ट राजानं श्रीसोमयशसं मुनिः भोः ! श्रीसोमयशोराजन् ! संशयो यस्तवाऽऽशये । तं निवेदय वेगेन यथाऽऽशु कथयाम्यथ ॥ २२ ॥ I १ सारमेयः शुनकः । २ बन्धरहितः केनचिद् रोद्धुम् अशक्यः । ३ आग्रहम् । ४ आसनसहिताम् । Jain Educatio temational For Private & Personal Use Only 18306800000000 चरित्रम. सर्गः ६ ॥२०६॥ www.nelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy