________________
SORROW0000000000000000000000000000000000000
(किं पुनस्तेषां ये बाल्येऽपि त्यजन्ति इति भावः ) उक्त्वेति वाक्यं विरते मुनीन्द्रे स चन्द्रदेवो न्यगदत प्रणम्य । चरित्रम्.
प्रभो ! भवन्मूनि सितातपत्रं विधृत्य तापं पथि वारयामि ॥५३२॥ मुनिर्वभाषे शृणु चन्द्रदेव छन्त्रण कार्य नहि किश्चिदस्ति ।
यता यतीनां समतामतीनां छाया-ऽऽतपो नो सुख-दुखःहेतू ।।२३३॥ इत्थं प्रभुश्रीगुरुपुण्डरीकः श्रीचन्द्रदेवेन महार्ह भक्त्या।
छत्रंतदा मूर्धनि धार्यमाणं निषेधयामास विवेकविज्ञः ॥५३४॥8 (अन्यदेशे प्रविचचार पुण्डरीक:-) साधुज्ञानाम्बुसेकप्रसूतिमतिलतासूतिवाक्यप्रसूनैः संवास्याऽशेषवास्यानमर-नरवरान् प्रस्फुरद्बोधगन्धैः । वाञ्छन्नन्यत्र देशे प्रविचरणमसौ पुण्डरीको गणेशो भूमावालोक्य वामे-तरचरणमथो सिंहपीठान्यधत्त॥२३॥ गणाधीशं तत्र स्वगुरुमुरुबोधपदममुं विहाराय प्रोद्यन्मनसमवगम्य द्रुतमतः ।
बभूव श्रीशत्रुजयविमलयात्रोद्यतमना विनेयानां वर्गों विनय गुणकर्पूरकलशः ॥२३६४ (पञ्चमः सर्ग:-) श्रीरत्नप्रभसूरिसूरकरतो दोषानुषङ्गं त्यजन् यो जाड्यस्थितिरप्य भूत् प्रतिदिन प्राप्ताद्भुतप्रातिभः। 8 तेन श्रीकमलप्रमेण रचिते श्रीपुण्डरीकाभोः श्रीशजयदीपकस्य चरिते सगोऽभवत् पञ्चमः॥२३७॥ ॥ इति श्रीरत्नप्रभसूरिशिष्याचार्यश्रीकमलप्रभविरचिते पुण्डरीकचरिते
श्रीलक्ष्मीधरमतियोघवर्णनो नाम पञ्चमः सर्गः॥
200valowaoooooooRRExo00000
१ उहर्विशाल: ।
॥२७
Jain Education international
For Private & Personal use only
Rajainelibrary.org