SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक चरित्रम्. ॥२०२॥ 0200000000000000ccognan0000000000000000000 लक्ष्मीधरोऽयनृपति : स्वराज्ये सहस्रमल्ल सुतमभ्यषिश्चत् । ततो व्रतस्नानकृतेऽधितष्ठौ स मण्डपान्तः शुचिहेमपट्टम् ॥५१७॥ सर्गःअशीतिलक्षाः प्रमिताः प्रवृडाः स्थानेषु संस्थाप्य निजेषु पुत्रान् । वैराग्यवन्तो वरमण्डलेशाः स्नानाय पट्टेष्वथ तत्र तस्थुः ॥१८॥ क्षीराम्बुधेर घुभिरात्मदेव-देवीयुतौ तौ मुचकुन्द-चन्द्रौ । लक्ष्मीधरस्याऽखिलमण्डपेशैः सहाऽभिषेकं विधिना व्यधत्ताम् ॥५१९॥ ततः स राजा गजराजरूढः प्रौढाश्वसंस्थैरितरैस्तु सर्वैः । ___ वृतो व्रताय प्रचचाल दिव्यैर्वस्त्रः सुवर्णाभरणमनोज्ञः ॥२०॥ देवौ तदा तो मुचकुन्द-चन्द्रौ लक्ष्मीधरे प्रीतिभरं धरन्तौ । ___दिव्यानि रूपाणि बहूनि कृत्वा विचक्रतुः प्रेक्षणकानि तत्र ॥२१॥ इतश्च- प्रभावनार्थ मृगवेषदेवश्चकार चारुं गुरुमण्डपं सः। मध्येऽस्य च श्रीऋषभस्य मूर्ति- चतुष्टयं पुष्टमनाः सुवर्णैः ॥५२२॥ सिंहासनं पूर्वदिशो विभागे स्थालं प्रपूर्ण च सुगन्धचूर्णैः। तदा प्रचक्रे मृगवेधदेवः श्रीपुण्डरीको निषसाद तत्र ॥२३॥ अथ- लक्ष्मीधरोऽशीतिसुलक्षसंख्यरतमण्डलेशैः सह मण्डपाग्रे । १ नाटकानि । ४ ॥२०॥ NaNOKONOooooxx xxoxoxoxoxxxxxxx Jain Educatiemahonal For Private & Personal use only Relibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy