SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ॥२०॥ पुण्डरीक-8 तथाहि-( शत्रुजयमाहात्म्यम्-) जाइस्सं सित्तुंजे चउत्थं चिंतणाईए आसि। यास्यामि शत्रुजये चतुर्थ चिन्तनादिके आसीत् । संगः-५ पूओवगरणकरणुजमेण पावेइ छठफलं ॥५०३॥ पूजोपकरणकरणोद्यमेन प्राप्नोति षष्ठफलम् ॥५०३॥ पंथे वञ्चतो वि हतिगरणसुद्धो अ अटूटमं भत्तं। पथि व्रजन् अपि खलु त्रिकरणशुडिश्च अष्टम भक्तम्। मग्गे जिणबिंयाई वंदतो पावए दसमं ॥५०॥ मार्गे जिनबिम्बानि वन्दमानः प्राप्नोति दशर्मम्॥५०४॥ बंभव्वयं धरंतो एगासी बिविहभावणमईओ। ब्रह्मव्रतं धरन् एकाशी विविधभावनामयः । कमसो दुवालसं पक्खक्खमणमेगग्गचित्तोय ॥५०॥ क्रमशो द्वादशं पक्षक्षमणमेकाग्रचित्तश्च ॥५०५॥ पवयदंसणपूयणकरणे य मासियं हरिसवसओ। पर्वतदर्शनपूजनकरणे च मासिकं हर्षवशतः। तलजागरणे पामह छम्मासियं चाउजामेण ॥५०६॥ तलजागरणे प्राप्नोति षण्मासिकंचतुर्यामेन ॥५०६॥ जो वंदिज्जइ सत्तुंजं पन्नरसि-ऽट्ठमि-चउद्दसीसुं च । यो वन्दते शत्रुजयं पञ्चदशी अष्टमी-चतुर्दशीषु च।। दुन्नि वि पक्खाण फलं सो होइ परत्तसंसारी॥५०७॥ द्वयोरपि पक्षयोः फैलं स भवति परीत्तसंसारी ॥२०७४ दारिदं दोहग्गं कुमरणदासत्त-मरण-रोगाई। दारियं दौर्भाग्यं कुमरणदा-सत्व-मरण-रोगाः। सित्तंजरायस्स बिंबाण टूठावणेपूयणेन ह हवंति॥५०८॥ शत्रुजयराजस्य बिम्बानां स्थापने पूजने न खलु भवन्ति सट्ठाणे वि विदेसे सित्तुंजे वंदिए पसमरसमाए। खस्थानेऽपि विदेशे शत्रुजये वन्दिते प्रशमरसमये। 8 १ एकमुपवासम् । २ उपवासद्वयम् । ३ उपचासत्रयम् । ४ उपवासचतुष्टयम् । ५ एकवार भोजनकारकः । ६ उपवासपञ्चकम् । ७ पूर्णिमा-पुस्तके तु 10 पनर सिद्देमि' इंति पाठः ८ 'प्राप्नोति' इति शेषः । ॥२०॥ 200000000000000000000000000000000000000 OoOOMoconomoovincoomoooo000000000000ORDER JainEducation For Private & Personal use only Onelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy