SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक - 8 इत्थं गदित्वा मृगवेष एष तं चन्द्रमाकारयितुं जगाम । ॥ १९९॥ ४ १२ 100000 000000000 साधर्मिक धर्मरता महान्तः प्रवर्तयन्त्येव हि धर्ममार्गे ॥४९५ ॥ अथाऽनन्तरम् — ( लक्ष्मीधरप्रबोध: - ) मूर्छाप्रणाशात् सर्कलः स भूत्वा श्रीपुण्डरीकं यतिनं प्रणम्य । संसारवैराग्यतरङ्गितात्मा लक्ष्मीधरो भूमिपतिर्वभाषे ॥ ४९६ ॥ sarsarक्यैर्हि विभो ! पवित्रैज्ञनोज्ज्वलैर्मेऽद्य तमो निरस्तम् | भवं ततोऽद्राक्षमहं च सम्यग् दृष्टित्वयुक्तो मुनिराज ! जातः ॥४९७॥ किं बहुना ? - श्रीजैनधर्मोच्चयशर्कराद्यं पीतं त्वदीयं वचनामृतं यत् । उन्मत्तभावं परिहाय विश्वं पश्यामि विश्वं च यथास्थितं तत् ॥ ४९८ ॥ वोपदेशामृत कुण्डमध्ये स्नात्वा मनो मे विमलं बभूव । भूयो रजःस्पर्शनिषेवणाय दीक्षाङ्गिकाङ्गीकरणात् प्रभो ! ते ॥ ४९९ ॥ एवं वचस्तस्य मुनिर्निशम्य ज्ञात्वाऽवबोधावरणस्य शान्तिम् । जगाद राजन् ! विनयस्थचित्तो दीक्षां नय त्वं विनेय स्वपापम् ॥ ५०० ॥ शत्रुंजयं सिद्धगिरिं युगादि - देवस्यवाक्यादधुना व्रजाम | श्री केवलज्ञानमहोऽपि तत्र संभावनीयं शुभभावतस्ते ॥५०१ ॥ अनन्तसिद्धैः परिशुद्धमेनं गिरिं गिरा स्तोतुमलं न कोऽपि । तथापि सिद्धान्तवचोभिरेतत्-प्रभावमाकर्णय दत्तकर्णः ॥ ५०२ ॥ १ सचेतनः । २ दूरीकुरु । ३ अस्मत्पुरुष पञ्चमीबहुवचनम् । Jain Education International For Private & Personal Use Only 000000000 000000 चरित्रम्सर्ग: ५ ॥ १९९॥ www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy