________________
पुण्डरीक - 8 इत्थं गदित्वा मृगवेष एष तं चन्द्रमाकारयितुं जगाम ।
॥ १९९॥
४
१२
100000 000000000
साधर्मिक धर्मरता महान्तः प्रवर्तयन्त्येव हि धर्ममार्गे ॥४९५ ॥ अथाऽनन्तरम् — ( लक्ष्मीधरप्रबोध: - ) मूर्छाप्रणाशात् सर्कलः स भूत्वा श्रीपुण्डरीकं यतिनं प्रणम्य । संसारवैराग्यतरङ्गितात्मा लक्ष्मीधरो भूमिपतिर्वभाषे ॥ ४९६ ॥
sarsarक्यैर्हि विभो ! पवित्रैज्ञनोज्ज्वलैर्मेऽद्य तमो निरस्तम् |
भवं ततोऽद्राक्षमहं च सम्यग् दृष्टित्वयुक्तो मुनिराज ! जातः ॥४९७॥ किं बहुना ? - श्रीजैनधर्मोच्चयशर्कराद्यं पीतं त्वदीयं वचनामृतं यत् ।
उन्मत्तभावं परिहाय विश्वं पश्यामि विश्वं च यथास्थितं तत् ॥ ४९८ ॥
वोपदेशामृत कुण्डमध्ये स्नात्वा मनो मे विमलं बभूव ।
भूयो रजःस्पर्शनिषेवणाय दीक्षाङ्गिकाङ्गीकरणात् प्रभो ! ते ॥ ४९९ ॥ एवं वचस्तस्य मुनिर्निशम्य ज्ञात्वाऽवबोधावरणस्य शान्तिम् ।
जगाद राजन् ! विनयस्थचित्तो दीक्षां नय त्वं विनेय स्वपापम् ॥ ५०० ॥ शत्रुंजयं सिद्धगिरिं युगादि - देवस्यवाक्यादधुना व्रजाम |
श्री केवलज्ञानमहोऽपि तत्र संभावनीयं शुभभावतस्ते ॥५०१ ॥
अनन्तसिद्धैः परिशुद्धमेनं गिरिं गिरा स्तोतुमलं न कोऽपि । तथापि सिद्धान्तवचोभिरेतत्-प्रभावमाकर्णय दत्तकर्णः ॥ ५०२ ॥
१ सचेतनः । २ दूरीकुरु । ३ अस्मत्पुरुष पञ्चमीबहुवचनम् ।
Jain Education International
For Private & Personal Use Only
000000000
000000
चरित्रम्सर्ग: ५
॥ १९९॥
www.jainelibrary.org