SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पुष्परीफ OOOOOOOOOOOOOOOOOOOOOOOOOOo0oCÓ ( लक्ष्मीधर-श्रीपुण्डरीकयोः समागमः-) अथो पथोऽनेन दिने चतुर्थे वयं समेता मृगवेष! देव!। चरित्रम् अस्मत्प्रणामं मुचकुन्ददेवश्चक्रे तदा संनतचम्पकेन ॥४८८॥ सर्ग:कृत्वाऽऽग्रहं गाढतरं ततोऽस्मानस्थापयद् मित्रविबोधहेतोः । स्थितेष्विहास्मासु स एव देवः संप्रेर्य लक्ष्मीधरमानिनाय ॥४८९॥ भो मृगवेष! तत्त्वं श्रृणु- आचाम्लचन्द्राद् मुदितः स चन्द्रश्चन्द्रातपत्रं प्रददौ तदाऽऽस्ये, किंबहुना ? पृष्टं त्वया यद् मृगवेष! देव! सर्व तदस्माभिरिदं न्यवेदि ॥४९०॥ राजानं विलोक्य- भो! भूप! लक्ष्मीधर ! पूर्वजन्म विचिन्तय त्वं सकलं स्वकीयम् । इत्थं गदित्वा विरराम साधुः श्रीपुण्डरीकोऽत्यभिरामवाक्यः ॥४९१॥ ( लक्ष्मीधरस्य जातिस्मरणम-) लक्ष्मीधरः साधुवचः समग्रं विचिन्तयन्नेकमना बभूव । देहेऽथ म कलिते स्वजाति सस्मार स स्माररसेन हीनः ॥४९२॥ 81 इतश्च- शीघ्रं मुचकुन्ददेवो भूत्वाऽथ दृश्यः किल चम्पकः। शीतोपचारैः प्रचुरैर्नरेन्द्रं चकार चैतन्ययुतं तदैव ॥४९३॥ अथो मुनीन्द्रं मृगवेषदेवो नत्वा बभाषे भगवन् ! जवेन । तं चन्द्रमाहातुमहं व्रजामि भूमीभुजे छत्रमिदं ददौ यः ॥४९४॥ Mooooooooooooooooooo000000000000000000000000000000 १ पुस्तके तु 'वोध' इति, स च पाठः अवस-वतंसवत् समुचितोऽपि भवेन् । २ स्मरस्य अयं स्मारो रसः-तेन हीन इति । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy