SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक चरित्रम्. ॥१९६ निगा 890000000000X2NO Ooooooooooooooooo (आगतो लक्ष्मीधरप्रबोधाय पूर्वमित्ररूपो मुचकुन्दः-)अथाऽन्यदाऽसौ मुचकुन्ददेवो ज्ञानादवेत्य स्वभवं पुरात्यम। मित्रं निजं चामरशेखराख्यं बुबोध लक्ष्मीधरसंज्ञमेव ॥४७॥ स पूर्वमैत्रीवशतोऽतिमोहं बिभ्रंश्च लक्ष्मीधरभूमिनाथे । समेत्य चायं नृपवासमध्ये देवो निशान्ते प्रकटो बभूव ॥४७॥8 जाते निशान्ते परमेष्ठिमन्त्रं स्मरन् जजागार नृपः स यावत् । तावत् पुरस्थं मुचकुन्ददेवं विलोक्य नत्वाऽऽह विकस्वरास्यः ॥४७॥ ( लक्ष्मीधर-मुचकुन्दयोर्वार्तालाप:-) स्वर्गात् कुतस्त्वं ननु कोऽसि देवः कस्मादकस्मात् प्रकटो बभूव ।। निगद्यतामद्य मयि प्रसद्य सद्यः प्रमोदाय समग्रमेतत् ॥४७६॥ देवः स ऊचेऽस्मि वसन्तसेनस्तवाऽभवं पूर्वभवे वयस्यः । ततो ममत्वेन पुरातनेन सौधर्मकल्पाद् जर्वतः समेतः ॥४७७॥ राजाऽवदद् देव ! वसन्तसेन-नाम्नैव हर्षाकुलितोऽस्मि गाढम् । _ अहो ! अहं मोहसमूहभूढ ऊहे भवं न स्वमपीह पूर्वम् ॥४७८॥ तथाऽपि कृत्वाऽद्य मयि प्रसादं निवेद्यतां पूर्वभवप्रवृत्तम् । भवादृशां दर्शनमत्र लोके मोघं नहि स्यादमरोत्तमानाम् ॥४७९॥ अथो बभाषे मुचकुन्ददेवो राजन् ! यदा श्रीमुनिपुण्डरीकः । १ पुरातनम्-पुराभवं वा । २ गृहे। ३ निशाया अन्ते-प्रभात । ४ वेगतः । ५ विचारयामासे। OCOONOONOAHOOSANNA ONG ॥१९६॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy