SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ चरित्र सर्ग:-५ पुण्डरीक तेजोऽस्य शीतं रवितीव्र भासा विहन्यते हि प्रशमः क्रुधेव ॥४६४॥ यौष्माकमुनि स्थितमेतदस्ति छत्रं मदीयं सितशीतकान्ति। ॥१९५॥ ___अस्य प्रभा सूर्यरुचाऽपि नैव प्रहन्यते साधुहृदि क्षमेव ॥४६५॥ छत्रं तदेतच ममाऽभियोगिदेवा भवन्मूनि विभो ! धरन्तु । सर्वेषु वस्तुष्वपि निस्पृहाणां युष्माकमेषा मम भक्तिरस्तु ॥४६६॥ 8 ऊचे मुनिर्देव ! मुनीश्वराणां सितातपत्रण भवेन्न कार्यम् । वाण्याऽनया त्वं गुरुभक्तिभाजा पुण्याधिकोऽभूरधुना सुरेन्द्रः ॥४६७॥8 ४ चन्द्रो बभाषे भगवन् ! द्वितीयभवेऽहमेतद् विमलातपत्रम् । प्रस्थापयिष्यामि भवच्छरीर-छायाकृते कौतुकहेतवे च ॥४६८॥ ( विमानेन वन्दित्वा तीर्थानि आगती मुनी-) इत्थं गदित्वाऽथ मुनी प्रणम्य विमानमारोप्य स चन्द्रदेवः।। गत्वा मुदा श्रीअभिनन्दनस्य पाच विमुच्याशु पुनर्जगाम ॥४६९॥8 ( अमरशेखरजीवः अयं लक्ष्मीधरः- ) ततो निजायुः परिपाल्य शेषं समाधिना मृत्यूमवाप साधः। बभूव चम्पेशमहेन्द्रपुत्रो लक्ष्मीधरोऽयं हि स एव जीवः ॥४७०॥ महेन्द्रभूपेऽथ दिवं प्रयाते लक्ष्मीधरःप्राप यदेष राज्यम् । पूर्वप्रपन्नं तु तदा स चन्द्र प्रस्थापयामास तदातपत्रम् ॥४७१॥ इतश्च- ( वसन्तसेनो देवो जातो मुचकुन्द-नाम्ना-) पवित्रचारित्ररतः क्रमेण संपूरितायुः स वसन्तसेनः । विपद्य सौधर्मसुरेन्द्रलोके बभूव देवो मुचकुन्दनामा ॥४७२॥ 000000000000000000000000000000000000000000000000000000 00000000000000000000000000000000000 ॥१९५|| Jain Educatio Qtematonal For Private & Personal use only www.xhelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy