SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक चरित्रम्. ॥१९४॥ Poooooooooo000000000000000000000000000000000000000 ( ज्योतष्क-चन्द्र-लोकगतजिनबिम्बयन्दनम्-) ज्योतिष्कलोके निखिले.ऽपि नित्य-मूनिमस्कार्य मुनीश्वरौ तौ। ततो विमाने स तु शाश्वते स्वे प्रवेशयामास शशाङ्कदेवः ॥४५७॥ सर्गः-५ निजे विमानेऽथ जिनेन्द्रमी संवन्दयामास सुरो मुनीशी।। ____ सिंहासने स्वे विनि विश्य चैतौ नत्वा पुरस्ताद् निषसाद हर्षात् ॥४५८।। पुरो निविष्टेऽथ सुरोत्तमेऽस्मिन् वाचंयमेन्द्रोऽमरशेखरोऽयम् । ददौ तदौचित्ययतं नितान्तं धर्मोपदेशं शुभभाववृद्धथै ॥४५९॥ तथाहि- ( मुनिभ्यां मत आभार: सुरराजस्य-) साहाय्यतस्ते सुरराज ! जैन-तीर्थानि नित्यानि नमस्कृतानि । ततोऽस्मदीये हृदये समाधिबभूव पुण्यैकनिधिर्भवांश्च ॥४६०॥8 यतः- सहाय्याद् यस्य सर्वो गुरुजनक-जनन्यादिवर्गोऽतिपूज्यो। नत्वा तीर्थानि हर्षांदुरुसुकृतसुधास्वादतृप्तान्तरात्मा। प्रक्षीणानन्तपापः सविधशिवसुखो जायते विष्टपेऽस्मिन् । धन्योऽसौ पुण्यभागं बहमिह लभते सर्वसंघस्य तस्य ॥४६१॥ तथाच- अनया यात्रया जातः-संन्यासो निर्मलो मम । देहकष्टं यतः शुद्ध-भावतः स्यात् फलेग्रहि ॥४६२॥ अन्यच्च- (श्रमणयोचन्द्रेण सह सलाप:-) तथा कथय भो! देव! विमानं ते महाप्रभम् । उदिते च दिनाधीशे दृश्यते निष्प्रभ कथम् ? ॥४६३॥ जगाद देवो मुनिचक्रवर्तिन् ! स्यान्निष्प्रभ मे न विमानमेतत् । 5000OOOOOOOOOOOOOOOOOOOOooooo000000000000000000 ॥१९४॥ Jain Education 18ational For Private & Personal use only wwwantibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy