________________
पुण्डरीक
॥१९२॥
सगः-५
OOOOOOOOOOOOooo ooOOOO
तस्थावतिस्वच्छमनाः स्वकायो-त्सर्गेण मायोज्झित एव रात्रौ ॥४४२॥ इतश्च- (अमरशेखरं नन्तुमाजगाम चन्द्रदेवः-) चन्द्रावतंसाख्यविमानसंस्थश्चन्द्राभिधानो ग्रहमण्डलेन्द्रः।
निजावधिज्ञानमयो पृथिव्यां प्रयोजयामास तदैव रात्रौ ॥४४॥ स चन्द्रदेवोऽमरशेखराख्यं ध्यानस्थित राजमुनि निरीक्ष्य ।।
विहाय वेगेन निजं विमान-मेनं नमस्कर्तुमिहाऽऽजगाम ॥४४४॥ जाते प्रभातेऽथ महामुनीन्द्रो ध्यानं स संपूर्य चचाल यावत् ।
चन्द्राख्यदेवो मुनिमेनमेन:-प्रणाशहेतोः प्रणनाम तावत् ॥४४५॥ नत्वा स चन्द्रो मुनिराजमूचे प्रभो ! कृतार्थोऽस्मि तवाऽद्य दृष्ट्या ।
ततः प्रसादं कुरु मे निजेन केनाऽपि धर्मण सुवाचिकेन ॥४४६॥ ऊचे मुनीन्द्रोऽमरशेखरोऽथ कार्येण केनापि मयान दृष्टिः।
क्षिप्ता सुरेन्द्र ! त्वयि किंतु कायोत्सर्गे विधियष जिनोपदिष्टः॥४४७॥ तथापि-जिनेश्वरं श्रीअभिनन्दनाख्यं नमस्कुरु स्वं कुरु भोः कृतार्थम् ।
एवं गदित्वा चलिते मुनीन्द्रे स चन्द्रदेवोऽप्यच तं वीतरागं स मुनिः प्रणम्य पप्रच्छ चन्द्रेऽत्र तदा निविष्ट।
भवत्प्रसादेन विभो! ममाद्य पभूव पूर्ण व्रतरत्नमेतत् ॥४४९॥ १ मालादिप्रहाः। २ एन:-पापम्
5000000000oooooooooooooo00000000000000000Code
॥१९२॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org