________________
॥१९१॥
80000000000000000000000000xxx00xóc
उद्यापनं यद् रुचिरं प्रपूर्ण फलं तपःकल्पतरोस्तदेतत् ॥४३४॥ चरित्रम्. (चन्द्रलेखा केवलज्ञानं प्राप-) इत्यद्भुतं निर्मलधर्मभावाद् महासती प्रस्तसमस्तपापा।
आलोकलोकप्रविलोकदीप-दीपमं प्राप महो महोच्चम् ॥४३५॥ सर्गः-५ ततो गतां केवलिसंसदोऽन्तविलोक्य राजा जननी स्वकीयाम् ।
तीर्थकरं श्रीअभिनन्दनाख्यं पप्रच्छ माता किमिह स्थितेति ॥४३६॥ ततश्च- ( अमरशेखरो विरक्त:-) जिनस्य वाक्याभिनन्दनाय तां केवलज्ञानयुतामवेत्य ।
स राजराजोऽमरशेखरोऽथ भवे विरक्तः सचिवानुवाच ॥४३७॥ हहो! अमात्या ! मम राज्यमेतत् सोमस्य पुत्रस्य समर्पणीयम्।
अन्यस्य वा न्यायवतोऽपि कस्य, नेष्यामि यरमादथ जैनदीक्षाम् ॥४३८॥ (कीर्तिचन्द्रेण दीक्षितः-) आदेशतः श्रीअभिनन्दनस्य श्रीकीर्तिचन्द्रोऽथ गणाधिनाथः ।
वसन्तसेनेन युतं तदैव तं दीक्षयामास नराधिराजम् ॥४३९॥ राजर्षिरेषोऽच्युतधर्म एव विगाह्य सिद्धान्तपयोधिमध्यम्।
आचाम्लचन्द्रं व्रतरत्नमुच्चैश्चकार मोक्षश्रियिं संगमेच्छु: ॥४४० (वसन्तसेनोऽपि श्रमणः-) आचाम्लचन्द्रं चरतरततोऽस्य वसन्तसेनो विदधेऽथ सेवाम् ।
यतोऽन्तरङ्गं विनयाख्यमेव व्रतं हि सिद्धान्तविदो वदन्ति ॥४४१॥ ( अमरशेखरध्यानम् -- ) साधुस्ततोऽसौ निशि पूर्णिमायाम् ध्यायन् शशाङ्के जिनमर्वनेत्रः। 1 केवलज्ञानम्। २ सप्तम्यन्तमेतत् ।
४ ॥१९॥
O00000000000000000ocoo000000000000000000oooooooot
Jain Education Interahonal
For Private & Personal use only
www.jainelibrary.org