SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ॥१९१॥ 80000000000000000000000000xxx00xóc उद्यापनं यद् रुचिरं प्रपूर्ण फलं तपःकल्पतरोस्तदेतत् ॥४३४॥ चरित्रम्. (चन्द्रलेखा केवलज्ञानं प्राप-) इत्यद्भुतं निर्मलधर्मभावाद् महासती प्रस्तसमस्तपापा। आलोकलोकप्रविलोकदीप-दीपमं प्राप महो महोच्चम् ॥४३५॥ सर्गः-५ ततो गतां केवलिसंसदोऽन्तविलोक्य राजा जननी स्वकीयाम् । तीर्थकरं श्रीअभिनन्दनाख्यं पप्रच्छ माता किमिह स्थितेति ॥४३६॥ ततश्च- ( अमरशेखरो विरक्त:-) जिनस्य वाक्याभिनन्दनाय तां केवलज्ञानयुतामवेत्य । स राजराजोऽमरशेखरोऽथ भवे विरक्तः सचिवानुवाच ॥४३७॥ हहो! अमात्या ! मम राज्यमेतत् सोमस्य पुत्रस्य समर्पणीयम्। अन्यस्य वा न्यायवतोऽपि कस्य, नेष्यामि यरमादथ जैनदीक्षाम् ॥४३८॥ (कीर्तिचन्द्रेण दीक्षितः-) आदेशतः श्रीअभिनन्दनस्य श्रीकीर्तिचन्द्रोऽथ गणाधिनाथः । वसन्तसेनेन युतं तदैव तं दीक्षयामास नराधिराजम् ॥४३९॥ राजर्षिरेषोऽच्युतधर्म एव विगाह्य सिद्धान्तपयोधिमध्यम्। आचाम्लचन्द्रं व्रतरत्नमुच्चैश्चकार मोक्षश्रियिं संगमेच्छु: ॥४४० (वसन्तसेनोऽपि श्रमणः-) आचाम्लचन्द्रं चरतरततोऽस्य वसन्तसेनो विदधेऽथ सेवाम् । यतोऽन्तरङ्गं विनयाख्यमेव व्रतं हि सिद्धान्तविदो वदन्ति ॥४४१॥ ( अमरशेखरध्यानम् -- ) साधुस्ततोऽसौ निशि पूर्णिमायाम् ध्यायन् शशाङ्के जिनमर्वनेत्रः। 1 केवलज्ञानम्। २ सप्तम्यन्तमेतत् । ४ ॥१९॥ O00000000000000000ocoo000000000000000000oooooooot Jain Education Interahonal For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy