SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥१९॥ -00000000000000000000000000000000000000000000000000 निवेद्य पुत्रामरशेखराग्रे क्रमात् तपस्तद्विधिवञ्चकार ॥४२६॥ चरित्रम् - ( अमरशेखरो जिनेन्द्रगृहाणि प्रारम्भयामास-) स्वां मातरं वीक्ष्य तपश्चरन्नी भक्तो जनन्यां सुकृतकवीरः। सर्ग:-५ प्रारम्भयामास नृपो जिनेन्द्र-गृहाणि सप्तत्यधिकं शतं सः ॥४२७॥ (वैशाखे प्रतिष्ठा, आश्विने च तपउद्यापनम्-) वैशाखमासे विधिना सुलग्ने ततः प्रतिष्ठाप्य जिनेन्द्रमूर्तीः । उद्यापनं चाश्विनपूर्णिमास्यामढौकयत् तत्तपसि प्रपूर्ण ॥४२८।। ( कार्तिचन्द्रगवेषणा-) तदा नरेन्द्रो मणिचूलवीरं पप्रच्छ किं क्वापिस कीर्तिचन्द्रः। नमस्कृतोऽभूद् भवता मुनीन्द्रः प्रवृत्तिमेनां कथय द्रुतं मे ॥४२९॥ ? (चन्द्रप्रभायां पुरि कीर्तिचन्द्रः श्रीअभिनन्दनजिनपार्श्वे-) वीरोऽवद् देव ! मया नतोऽभूत् श्रीकीर्तिचन्द्रः स सुरेन्द्रदत्तः। चन्द्रप्रभायां पुरि संस्थितस्य जिनस्य पाच ह्य भिनन्दनस्य ॥४३०॥ श्रुत्वेति राजा वरपुस्तकानि विलेखितानि स्वयमेव नीत्वा । विमानरूढः सहितो जनन्या चचाल विद्याधरनाथयुक्तः॥४३१॥ (दत्तानि यतिभ्यः श्रुरु, पुस्तकानि-) चन्द्रप्रभा सोऽथ पुरीमुपेत्य नरवा जिनं द्र.गु-अभिनन्दशम् । सुभक्तचित्तो विनयावनम्रो ददौ यांतभ्यः श्रुतपुरतकानि ॥४३२॥ पुत्रं निजं देव-नरेन्द्रवृन्द्रः संस्तूयमानं पुरतो निरीक्ष्य । सा चन्द्रलेखा जिनमेनमक्षि-युगेन पीत्वा नितरां निध्यौ ॥४३३॥ तथाहि- नमस्कृतः श्रीअभिनन्दनो यद् दत्तो यतिभ्योऽत्र च पुस्तकौघः। 18॥१९ ॥ Dooooood Covo-oXONove Doo0OOOOOOOOOO. Jain Educatinterational For Private & Personal use only waloninelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy