________________
पुण्डरीक
॥१९॥
-00000000000000000000000000000000000000000000000000
निवेद्य पुत्रामरशेखराग्रे क्रमात् तपस्तद्विधिवञ्चकार ॥४२६॥ चरित्रम् - ( अमरशेखरो जिनेन्द्रगृहाणि प्रारम्भयामास-) स्वां मातरं वीक्ष्य तपश्चरन्नी भक्तो जनन्यां सुकृतकवीरः।
सर्ग:-५ प्रारम्भयामास नृपो जिनेन्द्र-गृहाणि सप्तत्यधिकं शतं सः ॥४२७॥ (वैशाखे प्रतिष्ठा, आश्विने च तपउद्यापनम्-) वैशाखमासे विधिना सुलग्ने ततः प्रतिष्ठाप्य जिनेन्द्रमूर्तीः ।
उद्यापनं चाश्विनपूर्णिमास्यामढौकयत् तत्तपसि प्रपूर्ण ॥४२८।। ( कार्तिचन्द्रगवेषणा-) तदा नरेन्द्रो मणिचूलवीरं पप्रच्छ किं क्वापिस कीर्तिचन्द्रः।
नमस्कृतोऽभूद् भवता मुनीन्द्रः प्रवृत्तिमेनां कथय द्रुतं मे ॥४२९॥ ? (चन्द्रप्रभायां पुरि कीर्तिचन्द्रः श्रीअभिनन्दनजिनपार्श्वे-) वीरोऽवद् देव ! मया नतोऽभूत् श्रीकीर्तिचन्द्रः स सुरेन्द्रदत्तः।
चन्द्रप्रभायां पुरि संस्थितस्य जिनस्य पाच ह्य भिनन्दनस्य ॥४३०॥ श्रुत्वेति राजा वरपुस्तकानि विलेखितानि स्वयमेव नीत्वा ।
विमानरूढः सहितो जनन्या चचाल विद्याधरनाथयुक्तः॥४३१॥ (दत्तानि यतिभ्यः श्रुरु, पुस्तकानि-) चन्द्रप्रभा सोऽथ पुरीमुपेत्य नरवा जिनं द्र.गु-अभिनन्दशम् ।
सुभक्तचित्तो विनयावनम्रो ददौ यांतभ्यः श्रुतपुरतकानि ॥४३२॥ पुत्रं निजं देव-नरेन्द्रवृन्द्रः संस्तूयमानं पुरतो निरीक्ष्य ।
सा चन्द्रलेखा जिनमेनमक्षि-युगेन पीत्वा नितरां निध्यौ ॥४३३॥ तथाहि- नमस्कृतः श्रीअभिनन्दनो यद् दत्तो यतिभ्योऽत्र च पुस्तकौघः।
18॥१९ ॥
Dooooood Covo-oXONove
Doo0OOOOOOOOOO.
Jain Educatinterational
For Private & Personal use only
waloninelibrary.org