________________
पुण्डरीक-8
द्वादशस्वपि पक्षेषु शुक्लेष्वेवं तपश्चरेत् । प्रतिपत्सु तु कृष्णासु विधिवत् पारणानि च ॥४१४॥ बरिषा
विधिश्वायम्- पारणे मुनये शुद्धमन्नं पात्रं विशुद्धिमत् । दत्त्वैकैकः यथाशक्त्या ततो भुञ्जीत भावनात्॥४ ॥१८९॥
सर्गः-५ 8 आवश्यकं च पूजां च कृष्णपक्षेषु नित्यशः । कुर्वन् सरसमश्नीयात् यथेष्टं दुष्टतोज्झितः ॥४१६॥ | अथाऽस्योद्यापनविधिः-श्रीवीतरागमूर्तीनां शतं सप्ततिसंयुतम् । विधाय विधिना रम्यं प्रतिष्ठाप्यं शुभे दिने । पुरस्तासां तु मूर्तीनां तत्संख्यैर्मोदकै तम् । स्थालं संढौकयेदेतत्संख्यानि तिलकानि च ॥४१८॥ उद्यापनविधिरेवमश्विनीपूणिमादिने । प्रतिपत्तिथौ च कृष्णे पारणं विधिना चरेत् ॥४१९॥ । विधिश्वाथ-श्रावकाः श्राविकाश्चैव जिनधर्मपरायणाः। भोजनीया महाभक्त्या सप्तविंशतिसंमिताः॥
ससतिशतसंख्याश्च जैनसिद्धान्तपुस्तिकाः । गुरुभ्यो हि प्रदातव्या ज्ञानस्याऽवाप्तिहेतवे ॥४२१॥ इदमाचाम्लचन्द्राख्यमित्युद्यापनभूषितम् । यः कुर्यात् स भवेद् मुक्तस्तृतीयेऽत्र भवेऽथवा ॥४२२॥ एवमाचाम्लचन्द्रस्य विधिस्तीर्थकरोदितः । उध्धृतः कीर्तिचन्द्रेण धर्मिणामुपकारकः" ॥४२३॥
।इत्याचाम्लचन्द्रतपोविधिः संपूर्णः । ते वाचयित्वेति सुपुस्तिका तां संमीलयामासुरथाऽऽशु राज्ञी।।
प्रोचे प्रभो! मेऽद्य कुरु प्रसादमाचाम्लचन्द्रस्य समर्पणेन ॥४२४॥81 ( चन्द्रलेखया आरब्धं तत् तप:-) विज्ञाय हर्ष त्रिद(दि)शप्रभाख्यैः सूरीश्वरैदिव्यसुगन्धचूर्णः ।
निचिक्षिपेऽस्याः शिरसि प्रहृष्टैराचाम्लचन्द्रस्य विधानहेतोः॥४२५॥ 18 सा चन्द्रलेखा स्वगुरून् प्रणम्य गत्वा निजं राजगृहं प्रमोदात् ।
riodica00000000000000000000000000wood
2900Roommo000000000000000000000000000000000000OOOOOO
8.८RA
Jain Educatio
lemahonal
For Private & Personal use only
wwi batelibrary.org
ఆ