SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 द्वादशस्वपि पक्षेषु शुक्लेष्वेवं तपश्चरेत् । प्रतिपत्सु तु कृष्णासु विधिवत् पारणानि च ॥४१४॥ बरिषा विधिश्वायम्- पारणे मुनये शुद्धमन्नं पात्रं विशुद्धिमत् । दत्त्वैकैकः यथाशक्त्या ततो भुञ्जीत भावनात्॥४ ॥१८९॥ सर्गः-५ 8 आवश्यकं च पूजां च कृष्णपक्षेषु नित्यशः । कुर्वन् सरसमश्नीयात् यथेष्टं दुष्टतोज्झितः ॥४१६॥ | अथाऽस्योद्यापनविधिः-श्रीवीतरागमूर्तीनां शतं सप्ततिसंयुतम् । विधाय विधिना रम्यं प्रतिष्ठाप्यं शुभे दिने । पुरस्तासां तु मूर्तीनां तत्संख्यैर्मोदकै तम् । स्थालं संढौकयेदेतत्संख्यानि तिलकानि च ॥४१८॥ उद्यापनविधिरेवमश्विनीपूणिमादिने । प्रतिपत्तिथौ च कृष्णे पारणं विधिना चरेत् ॥४१९॥ । विधिश्वाथ-श्रावकाः श्राविकाश्चैव जिनधर्मपरायणाः। भोजनीया महाभक्त्या सप्तविंशतिसंमिताः॥ ससतिशतसंख्याश्च जैनसिद्धान्तपुस्तिकाः । गुरुभ्यो हि प्रदातव्या ज्ञानस्याऽवाप्तिहेतवे ॥४२१॥ इदमाचाम्लचन्द्राख्यमित्युद्यापनभूषितम् । यः कुर्यात् स भवेद् मुक्तस्तृतीयेऽत्र भवेऽथवा ॥४२२॥ एवमाचाम्लचन्द्रस्य विधिस्तीर्थकरोदितः । उध्धृतः कीर्तिचन्द्रेण धर्मिणामुपकारकः" ॥४२३॥ ।इत्याचाम्लचन्द्रतपोविधिः संपूर्णः । ते वाचयित्वेति सुपुस्तिका तां संमीलयामासुरथाऽऽशु राज्ञी।। प्रोचे प्रभो! मेऽद्य कुरु प्रसादमाचाम्लचन्द्रस्य समर्पणेन ॥४२४॥81 ( चन्द्रलेखया आरब्धं तत् तप:-) विज्ञाय हर्ष त्रिद(दि)शप्रभाख्यैः सूरीश्वरैदिव्यसुगन्धचूर्णः । निचिक्षिपेऽस्याः शिरसि प्रहृष्टैराचाम्लचन्द्रस्य विधानहेतोः॥४२५॥ 18 सा चन्द्रलेखा स्वगुरून् प्रणम्य गत्वा निजं राजगृहं प्रमोदात् । riodica00000000000000000000000000wood 2900Roommo000000000000000000000000000000000000OOOOOO 8.८RA Jain Educatio lemahonal For Private & Personal use only wwi batelibrary.org ఆ
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy