________________
पुण्डरीक
लीलावती सा सुवधूविधूत-मदा मुदा तत्र तदा ननाम ॥४०४॥ चरित्रम्.. mean पुत्रस्य नम्रस्य वधूयुतस्य तुष्टान्तराऽऽशीर्वचनं प्रदाय ।
२४ सर्गः-५ सा चन्द्रलेखा. गुरु राजगेहं ददौ तदौन्नत्यकृते स्नुषायै ॥४०॥४ १ सखेचरैः भूमिचरैः समग्रैर्नतांहिपद्मः सुकृतैकसन ।
चकार राज्यं सुचिरं सुनीतिम्राज्यं नरेन्द्रोऽमरशेखरोऽथ ॥४० अथाऽन्यदा पुत्रमुखेन पत्युश्चरित्रमाकर्ण्य तपःपवित्रम् ।।
सा चन्द्रलेखा वरपुस्तिकां तां संपूजयामास सुगन्धपुष्पैः (त्रिदशप्रभा गुरवः-) राज्ञी ततः श्रीत्रिदशप्रभाख्यान् गुरून् प्रणन्तुं सहिता सखीभिः।
तां पुस्तिकामात्मकरे गृहीत्वा तपोविधि ज्ञातुमना जगाम ॥४०८।। ( गुरुभिरमरशेखरजनन्यै चन्द्रलख ये आचाम्लचन्द्रस्य विधिदर्शित:-)प्रणम्य तस्यांपुरतःस्थितायांतो पुस्तिका ते गुरवो गृहीत्वा।
आचाम्लचन्द्रस्य विधिं समग्रां प्रवाचयांचQरवक्रचित्ताः ॥४०९। तथाहि"प्रकामं कार्तिके मासि शुक्लायां प्रतिपतिथौ। आचामाम्लं तपः कुर्यात स्मरस्मरविवर्जितः॥४१०॥ एवं चतुर्दशी यावदाचामाम्लानि नित्यशः । उपवासं पूर्णिमास्यां कुर्यात् पूजां त्रिधा सदा ॥४११॥ दिनेष्वेवं तपः कुर्यात् कायोत्सर्ग तु रात्रिषु । चन्द्रोदयास्तमानं हि चन्द्रसन्मुखलोचनः ॥४१२॥ कायोत्सर्ग प्रतिनिशं वर्धमाने घटीद्वये । स्मरन् पञ्चनमस्कारं जिनं चन्द्रे निवेशयेत् ॥४१३॥ १ स्नुषा-पुत्रवधूः । २ स्मरस्य स्मरणं स्मरस्मरः ।
8 ॥१८८॥
MOOL ROO0000000000000000000000000000000000000000
Đ• ANNONDAxxxxxxxxx
Jain Education interational
For Private & Personal Use Only
www.jainelibrary.org