SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक लीलावती सा सुवधूविधूत-मदा मुदा तत्र तदा ननाम ॥४०४॥ चरित्रम्.. mean पुत्रस्य नम्रस्य वधूयुतस्य तुष्टान्तराऽऽशीर्वचनं प्रदाय । २४ सर्गः-५ सा चन्द्रलेखा. गुरु राजगेहं ददौ तदौन्नत्यकृते स्नुषायै ॥४०॥४ १ सखेचरैः भूमिचरैः समग्रैर्नतांहिपद्मः सुकृतैकसन । चकार राज्यं सुचिरं सुनीतिम्राज्यं नरेन्द्रोऽमरशेखरोऽथ ॥४० अथाऽन्यदा पुत्रमुखेन पत्युश्चरित्रमाकर्ण्य तपःपवित्रम् ।। सा चन्द्रलेखा वरपुस्तिकां तां संपूजयामास सुगन्धपुष्पैः (त्रिदशप्रभा गुरवः-) राज्ञी ततः श्रीत्रिदशप्रभाख्यान् गुरून् प्रणन्तुं सहिता सखीभिः। तां पुस्तिकामात्मकरे गृहीत्वा तपोविधि ज्ञातुमना जगाम ॥४०८।। ( गुरुभिरमरशेखरजनन्यै चन्द्रलख ये आचाम्लचन्द्रस्य विधिदर्शित:-)प्रणम्य तस्यांपुरतःस्थितायांतो पुस्तिका ते गुरवो गृहीत्वा। आचाम्लचन्द्रस्य विधिं समग्रां प्रवाचयांचQरवक्रचित्ताः ॥४०९। तथाहि"प्रकामं कार्तिके मासि शुक्लायां प्रतिपतिथौ। आचामाम्लं तपः कुर्यात स्मरस्मरविवर्जितः॥४१०॥ एवं चतुर्दशी यावदाचामाम्लानि नित्यशः । उपवासं पूर्णिमास्यां कुर्यात् पूजां त्रिधा सदा ॥४११॥ दिनेष्वेवं तपः कुर्यात् कायोत्सर्ग तु रात्रिषु । चन्द्रोदयास्तमानं हि चन्द्रसन्मुखलोचनः ॥४१२॥ कायोत्सर्ग प्रतिनिशं वर्धमाने घटीद्वये । स्मरन् पञ्चनमस्कारं जिनं चन्द्रे निवेशयेत् ॥४१३॥ १ स्नुषा-पुत्रवधूः । २ स्मरस्य स्मरणं स्मरस्मरः । 8 ॥१८८॥ MOOL ROO0000000000000000000000000000000000000000 Đ• ANNONDAxxxxxxxxx Jain Education interational For Private & Personal Use Only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy