SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ॥१८०॥ 3200000000000000000000000000000000000000000000000 धर्मेऽप्रकम्पोऽगिषु मानुकम्पो यः स्यात् स धन्यो हि नरो धरायाम् ॥३४॥ ( धूमध्वज-पद्मयोः उत्तरकृत्यम्-) एवं गदित्वा धरणेन्द्रदेवे स्वस्थानयातेऽमरशेखरोऽयम् । सगः-५ ततस्तयोरुत्तरकृत्यकृत्य प्रकारयामास विधेनिवासः ॥ ३॥ ( सुरेन्द्रदत्तस्य स्वपुत्रेण समागमः- ) स्फुरत्मभावं सविवेकभावं निशम्य धूमध्वजशत्रुमेनम् । आश्चर्यतोऽभ्येत्य सुरेन्द्रदत्तो यावच्च तावत् स्वसुतं ददर्श । सुरेन्द्रदत्तोऽपि सुतं समीक्ष्य विषादतः साश्रु जगाद पाणि । पूर्व त्वया यः परिलालितोऽसौ सुतो हतो हन्त हताश! हस्त ! ॥३४८॥ (सुरेन्द्रदत्तस्य मूळ-) यावत् कुमारो जनकं निरीक्ष्य सोत्कण्ठमुत्तिष्ठति तत्मणत्यै । सुरेन्द्रदत्तो नृपतिः स तावत् लुलोठ भूपीठमकुण्ठमूठः ॥३४९॥ कथं कथं मूर्छति मे पिताऽयमित्युच्चवाचं नृपजं निरीक्ष्य । हृष्टः सुरेन्द्र रिपुमल्लभूपोऽप्यचीकरत् सज्जमयोपचारैः ॥३५०॥ 8 शीतोपचारात् सुतदेहसंगान्निजापराधस्मरणात् सुरेन्द्रम् । ___ यथाक्रमं स्वल्पगतोग्रमूर्छ दृष्ट्वा जनोऽस्थात् सकलः सदुःखः ॥३५१॥ मोहमरोहः कथमस्य राज्ञो निवार्यतां चेति (चैत ? ) मधो निगद्य । चिन्ताञ्चिताश्चेतसि यावदस्थुस्तावन्नृपाः खे ददृशुर्मुनीन्द्रम् ॥३५२॥ १ विधिनिवासः-विधिवद् अनुष्ठाता । २ अमरशेखरम् । ३ हस्तम् । ॥१८॥ 900000000000000000000000000000000000000000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy