________________
चरित्रम्
पुण्डरीक-8 ( श्रीकीर्तिचन्द्रः साधु:-) ऊर्ध्वं नरेन्द्रेषु विलोकयत्सु रत्नमजोऽत्युत्सुकवाचमूचे ।
___ अहो मदीयोऽत्र पितृव्य एष बीकीर्तिचन्द्रः समुपैति भाग्यात् ॥३५३॥ संयोज्य हस्तौ बहुहर्षतोऽथ सर्वेषु भूपेषु समुत्थितेषु ।
यतिश्चतुर्ज्ञानधरो धरायामवातरत् तत्र तपापवित्रः ॥३५४॥ क्षणात् कृते विस्तृतमण्डपेऽत्र सिंहासनेऽसौ निषसाद साधुः।
अथो यथोक्तेन गुरुक्रमेण नेमुनरेन्द्रा मुनिराजमेनम् ॥३५५॥ इतः कुमारो जनकं स्वकीयं सुरेन्द्रदत्तं नृपमाह हर्षात् ।
तात! त्वमुत्थाय जवेन साधु-पादाम्बुजे किं न नमस्करोषि ॥३५६॥ इदं वचस्तस्य सुवासंधर्म श्रुत्वा सधर्मः स सुरेन्द्रदत्तः।
हित्वा रयाद् दुःखविषं मुनीन्द्रं नत्वा नरेशः समुपाविवेश ॥३५७॥ एवं समग्रेऽपि नरेन्द्रवर्ग साम्यप्रविष्ट पुरतो निविष्टे ।
मृत्वोत्थिताः किं वयमत्र यूयं वेत्थं प्रवीरेषु मिथो वदत्सु (कीर्तिचन्द्रदत्ता देशना-) वैराग्यधोतेषु सभा-जनस्य साधुस्तदा मानस-भाजनेषु ।
परात्मनः पुष्टिकृतेऽथ ताप-शान्त्यै न्यधाच्छीतलगोरस सः ॥३५९॥ तथाहि 8. आयुः सदा वायुचल नराणां वातोद्धताम्भोजवदङ्गमङ्ग! ।
१ सुधासदृशम् । २ धर्मसहितः । ३ समतां प्राप्ते । ४ वाणीरसोऽपि गोरसः ।
code goOOOOOOOOOOOOOOOOOOOOOOO
500000.000000000000000000000000000000000000000000000000
२
॥१८॥
Jain Educatintamahonal
For Private & Personal use only
adinelibrary.org