SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ चरित्रम् पुण्डरीक-8 ( श्रीकीर्तिचन्द्रः साधु:-) ऊर्ध्वं नरेन्द्रेषु विलोकयत्सु रत्नमजोऽत्युत्सुकवाचमूचे । ___ अहो मदीयोऽत्र पितृव्य एष बीकीर्तिचन्द्रः समुपैति भाग्यात् ॥३५३॥ संयोज्य हस्तौ बहुहर्षतोऽथ सर्वेषु भूपेषु समुत्थितेषु । यतिश्चतुर्ज्ञानधरो धरायामवातरत् तत्र तपापवित्रः ॥३५४॥ क्षणात् कृते विस्तृतमण्डपेऽत्र सिंहासनेऽसौ निषसाद साधुः। अथो यथोक्तेन गुरुक्रमेण नेमुनरेन्द्रा मुनिराजमेनम् ॥३५५॥ इतः कुमारो जनकं स्वकीयं सुरेन्द्रदत्तं नृपमाह हर्षात् । तात! त्वमुत्थाय जवेन साधु-पादाम्बुजे किं न नमस्करोषि ॥३५६॥ इदं वचस्तस्य सुवासंधर्म श्रुत्वा सधर्मः स सुरेन्द्रदत्तः। हित्वा रयाद् दुःखविषं मुनीन्द्रं नत्वा नरेशः समुपाविवेश ॥३५७॥ एवं समग्रेऽपि नरेन्द्रवर्ग साम्यप्रविष्ट पुरतो निविष्टे । मृत्वोत्थिताः किं वयमत्र यूयं वेत्थं प्रवीरेषु मिथो वदत्सु (कीर्तिचन्द्रदत्ता देशना-) वैराग्यधोतेषु सभा-जनस्य साधुस्तदा मानस-भाजनेषु । परात्मनः पुष्टिकृतेऽथ ताप-शान्त्यै न्यधाच्छीतलगोरस सः ॥३५९॥ तथाहि 8. आयुः सदा वायुचल नराणां वातोद्धताम्भोजवदङ्गमङ्ग! । १ सुधासदृशम् । २ धर्मसहितः । ३ समतां प्राप्ते । ४ वाणीरसोऽपि गोरसः । code goOOOOOOOOOOOOOOOOOOOOOOO 500000.000000000000000000000000000000000000000000000000 २ ॥१८॥ Jain Educatintamahonal For Private & Personal use only adinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy