SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ पुण्डरीकर चरित्रम्: वसन्तसेनोऽथ जगाद देव ! वाक्यैः सशोकैर्जनमानसानि। भिनत्सि, किंचित् तव काऽपि शक्तिः ॥१७९॥ समस्ति तज्जीवय सर्वमेतत् ॥३३८॥ 8 साक्षेपमुक्त्वाऽन्यतुरंगम स्वं पीतेन बाणेन घनं जघान। नीत्वा निषङ्गं सह पीतवाणं सजीवमेत नृप रुरोह ॥३३९॥ (धूमध्वज-पद्मवर्ज सर्वेऽपि मृता जीविता:-) सुवर्णवर्णैरमृताठ्यबाणैः प्रविध्य हस्त्य-श्व-पदातिसैन्यम् । तज्जीवयामास दयाचित्तः क्षेत्रेऽत्र धूमध्वज-पद्मवर्जम् ॥३४०॥ धूमध्वजाड़े सितबाणविडे न पीतयाणा विदधः प्रवेशम् । स पद्मदेहस्य तु भस्मपुञ्जः कण कणेनैव गतोऽग्रतोऽपि ॥३४१॥ ( शेषमृतजीविताय धरणेन्द्राराधना कृता अमरशेखरेण-) आश्चर्ययुक्ते स्तुवति प्रकाम नरेन्द्रवर्गऽमरशेखरोऽथ । आराधयामास धरे(रणे)न्द्रदेवं कृत्वोपवासत्रयमेकचित्तः ॥३४२॥ (आगतो धरणेन्द्रः- ) अथाऽम्बरे तं धरणेन्द्रदेवं विलोक्य भूमीशसतो बभाषे। कृत्वा प्रसादं सुरराज ! धूमध्वजं तथोजीवय पद्मभूपम् ॥३४३॥ 8जगाद देवो ननु विस्मृतं किं मया तदाऽवादि तवाऽग्रतोऽपि। यद् भस्मरूपं मम बाणविद्धं विमुच्य जीविष्यति सर्व एव ॥३४४॥ ४ तवोपवासादिकसत्त्वतोऽहं तथाऽपि हृष्टोऽस्मि कृमार ! गाढम् । जीवा गुणः-दोरी-भाषायाम् । २ नृपपुत्रः । Oooooooooooooooooooooooooooo 00000000000000000000000 0 0000000000000000000 ॥१७९॥ Jain Educatiolorematonal For Private & Personal Use Only HOnelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy