________________
पुण्डरीकर
चरित्रम्:
वसन्तसेनोऽथ जगाद देव ! वाक्यैः सशोकैर्जनमानसानि।
भिनत्सि, किंचित् तव काऽपि शक्तिः ॥१७९॥
समस्ति तज्जीवय सर्वमेतत् ॥३३८॥ 8 साक्षेपमुक्त्वाऽन्यतुरंगम स्वं पीतेन बाणेन घनं जघान।
नीत्वा निषङ्गं सह पीतवाणं सजीवमेत नृप रुरोह ॥३३९॥ (धूमध्वज-पद्मवर्ज सर्वेऽपि मृता जीविता:-) सुवर्णवर्णैरमृताठ्यबाणैः प्रविध्य हस्त्य-श्व-पदातिसैन्यम् ।
तज्जीवयामास दयाचित्तः क्षेत्रेऽत्र धूमध्वज-पद्मवर्जम् ॥३४०॥ धूमध्वजाड़े सितबाणविडे न पीतयाणा विदधः प्रवेशम् ।
स पद्मदेहस्य तु भस्मपुञ्जः कण कणेनैव गतोऽग्रतोऽपि ॥३४१॥ ( शेषमृतजीविताय धरणेन्द्राराधना कृता अमरशेखरेण-) आश्चर्ययुक्ते स्तुवति प्रकाम नरेन्द्रवर्गऽमरशेखरोऽथ ।
आराधयामास धरे(रणे)न्द्रदेवं कृत्वोपवासत्रयमेकचित्तः ॥३४२॥ (आगतो धरणेन्द्रः- ) अथाऽम्बरे तं धरणेन्द्रदेवं विलोक्य भूमीशसतो बभाषे।
कृत्वा प्रसादं सुरराज ! धूमध्वजं तथोजीवय पद्मभूपम् ॥३४३॥ 8जगाद देवो ननु विस्मृतं किं मया तदाऽवादि तवाऽग्रतोऽपि।
यद् भस्मरूपं मम बाणविद्धं विमुच्य जीविष्यति सर्व एव ॥३४४॥ ४ तवोपवासादिकसत्त्वतोऽहं तथाऽपि हृष्टोऽस्मि कृमार ! गाढम् ।
जीवा गुणः-दोरी-भाषायाम् । २ नृपपुत्रः ।
Oooooooooooooooooooooooooooo
00000000000000000000000
0 0000000000000000000
॥१७९॥
Jain Educatiolorematonal
For Private & Personal Use Only
HOnelibrary.org