________________
पुण्डरीक
रित्रम्
॥१७
OcOoOOOOOOOOOOOOOOOOOOOOOOOo
__ धूमध्बजे प्रीतियुतोऽष्टषष्टि-बाणैर्जघानाऽमरशेखरं तम् ॥३३२॥ ( स एव च मुमूर्छ- ) अचिन्तितोऽऽयातशरमहारर्मुमूर्छ तत्रामरशेखरोऽथ ।
र्गः-५ कुमारमुक्तैर्धरणेन्द्रबाणघूमध्वजश्चैकतनुर्ममार ॥३३३॥8 संमूर्छितं वीक्ष्य निजं वयस्यं वसन्तसेनः परमेष्टिमन्त्रम् ।
__ स्मृत्वाऽष्टषष्टिप्रसृतिप्रमाण-नीरेण तत्राऽभिषिषेच शीघ्रम् ॥३३४॥ (गतमूर्छः-प्रसम्रोऽमरशेखर:- ) तेनाऽभिषेकेण कुमारदेहात्-शल्यानि निश्चक्रमुरक्रमेण ।
ततः प्रसन्नोऽमरशेखरोऽयं क्षेत्रं निरीक्ष्येति दयाद्रमूचे ॥३३५॥ 8 हाहास्तिकं तारतरोग्ररावं हह हया हुंकृतिकण्ठकण्ठाः ।
- हाहाहहा वीरवरा वरे( ही)ही नाथहीना विलपन्ति वध्वः ॥३३६॥ है है रणोऽयं सकलोऽपि निन्द्यो धिग धिग यतो जीवगणो हतोऽद्य ।
अहो महाद्वेषविशेष एष नरस्तु गच्छेन्नरकं हि येन ॥३३७|| यतःजं न लहइ संमत्तं लडूण वि (०) यन्न लभते सम्यक्त्वं लब्ध्वाऽपि नवि तं कुणइ अमित्तो।
नाऽपि तत् करोति अमित्रः। सु वि सुविराहिउ समत्थो वि (०) सुष्ठु अपि सुविराधयितुम् (2) समर्थोऽपि तो बहुगुणनासाणं (०)" ॥
ततो बहुगुणनाशानाम् ॥ १ प्रसूतिः-भाषायां पसली-खोबो । २ युगपत् शीघ्रम् । ३ रणे जायमानानां शब्दानां सूचनम् ।
8 १७८या
0000000000000000000000000000000000000000000000000000
Jain Educat
intematonal
For Private & Personal use only
ww
isselibrary.org