________________
पुण्डरीक
चरित्रम्.
॥१७६॥
सर्ग:
500000000000000000000000000000000000000000000000
रत्नध्वजोऽसौ तरवारिहीन-हस्तोऽप्युपान्ते समुपेत्य तत्र ।
___ चन्द्रावतंसं गगनेऽतिदूरं चिक्षेप साक्षेपभुजो जवेन ॥३१७॥ रत्नध्वजभ्रातृभिरुन्निषक्तः क्षणं पृषक्तः स तु लेखितः खे ।।
आविष्टचित्तो मणिचूलपुत्रोऽधाविष्ट तं शत्रमथो निहन्तुम् ॥६१८॥ (निहतो रत्नध्वज:-) रत्नध्वजं तं च निहत्य शक्या सोऽघातयत् तत्सहजान् स्ववीरैः ।
रणं जगाहे रिपुमल्लपुत्रैर्वज्रायुधस्तैः सुभटैर्युतोऽयम् ॥३१९॥ ततः सुतं स्वाङ्गजपञ्चशत्या युतं हतं धूमनृपो निशम्य ।
सुरेन्द्रदत्तादिनरेन्द्रयुक्तश्चचाल कालप्रतिमो रिपूणाम् ॥३२०।। नतश्चचलत चलत सर्व सत्वरं भो नरेन्द्राः ! टलत ष्टलत मा मा भो भटाः! शुद्धवंशाः ।
हत हतमरिवृन्दं सर्वमेवाऽधुनेति प्रवदति चलितेऽस्मिन् चुक्षुभे शत्रुपक्षः ॥३२१।। गजै रथास्तैस्तुरगा अमीभिः पदातयो व्याकुलिता निपेतुः।
- अतश्च धूमध्वजपाचवर्ति-वीरैः शरान्धं तमसं वितेने ॥३२२॥ प्रभज्यमानं रिपुभिः स्वसैन्यं सर्व विलोक्याऽमरशेखरोऽसौ ।
उत्तालफालप्रवणाश्वसंस्थश्चचाल सुश्लाध्यभटान् समग्रान् ॥३२३॥ अनेकवीरैः सहित तमेक-चित्तं विलोक्याऽमरशेखरं ते ।
तस्थुन युध्धे रिपवो मनस्थे श्रीवीतरागे हि यथा तमांसि ॥३२४॥ १ बाणैः । २ भाषायाम्-न टळो न टळो।
Ooooooxxx9999
२
॥१७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org