SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ चरित्रम् सर्गः-५ पुण्डरीक-8 ते क्षत्रिया: श्रीजिनमर्चयित्वा ययाचिरे प्राञ्जलयः प्रणम्य । अत्र व्रतं क्षत्रमखण्डमस्तु परत्र भक्तिस्त्वयि वीतराग ! ॥३०१॥ ॥१७४॥ ( भार्या-भगिनी-जननीभिः कृतमाङ्गलिक्या भटा:-) भार्याभिरेके भगिनीभिरेके वृद्धाभिरेके जननीभिरेके। वीराः प्रचेलुः कृतमाङ्गलिक्या हर्षप्रकर्षादति दुष्पवर्षात् ॥३०२॥ ( युद्धसमारम्भः-) षष्ठ्यां तिथौ मङ्गलवासरेऽथ रणार्थवाद्येषु घनं रणत्सु । त्रुटत्सु लोहेष्वपि कण्टकेषु नत्वा नृपं तेऽभिरिपु प्रचेलुः ॥३०३॥ रथी रथेशं हयिनं हयेशः पत्तिः पदाति संगजं गजस्थः।। धन्वी धनुष्मन्तमथो जगाम स्पर्धाप्रवृद्धे प्रबलेऽत्र युद्धे ॥३०४॥ इत्थं रणेऽस्मिन् रिपुमल्लयोधैः क्रोधोडतैर्वैरिगणोऽगणोऽपि। ____ व्यावर्तितः शैवलिनीजलौघो वृद्धोपि वार्धेरिव दुस्तरङ्गैः ॥३०५॥ सैन्यं सदैन्यं स निजं निरीक्ष्य महेन्द्रराजोऽभिरिपूनियाय । मत्वा तमप्युत्थितमत्र कालवक्त्रस्तमागाद् रिपुमल्लपुत्रः॥३०६॥ शरैः शरान दक्षतया क्षिपन्तौ खड्गेन खड्गं परिखण्डयन्तौ । परस्परं युद्धमरं चिरं तौ प्रचक्रतुर्विश्वमनो हरन्तौ ॥३०७॥ ( हतो महेन्द्रराजः- ) स मल्लवत्फुल्लभुजोऽतिधैर्याद् महेन्द्रराजं च रणे गृहीत्वा। कूष्माण्डवनिष्ठुरभूमिपीठे प्रास्फोटयत्कालमुखोऽतिकालः ॥३०८॥ १ रथारोही । २ अश्वारोहिणम् । ३ गजारोहिणम् । ४ धनुर्धरः । ५ गणनं गणः-संख्या-असंख्यः-अगणः । ६ इयाय । ७ कूष्माण्डम्-कोळु । 00000000000000000000000000000000000000000000 cooCoooooooooo ooooooooooooooC ॥१७४॥ Jain Education matonal For Private & Personal Use Only 181 elibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy