SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 इतश्च ॥१७३॥ ४ ८ १२ ( सेनां गरुडाकारां विधाय अभिययौ रिपुमल्लराज : - ) दूतस्य वाक्येन किलाsष्टविंश- अक्षौहिणीभिः सहितं रिपुं स्वम् । धूमध्वजं तं रिपुमल्लराजोऽभ्यायान्तमाकर्ण्य बभूव सज्जः ॥ २९३ ॥ स्थानेऽथ वचोमणिचूलवीरं स्वकं सुतं कालमुखाभिधं च । चन्द्रावतंसं कि दक्षिणाङ्गे द्वितीयपक्षेऽमरशेखरं च । संवर्मितैः पञ्चसहस्रहस्तिस्थितैर्भटेर्विंशतिभूमिपैश्च । अक्षौहिणीभिस्तिसृभिः समेतं वज्रायुधाख्यं मणिचूलपुत्रम् | अक्षौहिणीपञ्चकयुक्तमेष मुमोच संकोचकृते रिपूणाम् ॥ २९४ ॥ अक्षौहिणीनां सहितं चतुष्केणैकैकशोऽस्थापयदेष राजा ॥ २९५ ॥ Jain Education memational युक्तः स्वयं पक्षयुगान्तराले तस्थौ सुसज्जो विधृतातपत्रः ॥ २९६ ॥ "जिनाचनातुष्टसुरेन्द्रदत्त शक्त्यायुधं सोऽथ मुमोच पुच्छे ॥ २९७॥ विधिनीमेष रिपुप्रमाथी विधाय सर्वो गरुडस्यें मूर्त्या । अनीकयोर्योजनपञ्चकेन तयोस्ततः चचाल मन्दं रिपुवंशकन्दं प्रोन्मूलनेच्छुद्विपवेन्नृपः सः ॥ २९८ ॥ संस्थितयोर्नृपौ तौ । संशोधयामासतुरुत्सुकौ तत् क्षेत्रं रणायोत्कटधैर्यधु ॥ ३९९ ॥ ( सुभटानां सत्कार:-) दिनत्रयं सैन्ययुगेऽपि सर्व- योधाऽऽयुधानां पुरतः प्रमोदात् । महोत्सवं भोजनिकां विधाय सचक्रतुस्तौ सुभटान्नरेन्द्रौ ॥ ३०० ॥ १ चञ्चुः-भाषायाम्-चांच | २ कवचितैः । ३ सेनाम् । ४ सैन्यं गरुडव्यूहे योजितम् - गुरुडाकारेण प्रथितम् । ५ द्विपो-हस्ती । ६ द्वयः सैन्ययोः । ७ युगं द्वयम् । For Private & Personal Use Only चरित्र सर्ग: ५ ॥ १७३॥ ainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy