________________
300000000000
४
पुण्डरीक-8 संधानसंधी न हि मेऽस्ति चित्ते चित् तेऽस्ति तन्मेऽहियुगं नम त्वम् ।
चरित्रम्रे दूत ! गत्वा कथयेति तस्य पुरः पुरं प्रेतवतेयियासोः ॥२८॥ ॥१७२॥
सर्गः-५ ( दूतविसर्जनम्- ) प्रसह्य दूतं स नृपोऽसह्य-शौर्यो विसृज्य स्वमहीमहेन्द्रः ।
युक्तोऽचलच्चारुचमूसमूह-श्चमूरवरतरं स शूरः ॥२८७॥ एवं भुवं कांचिदपि व्यतीत्य धूमध्वजेन क्षितिपेन सर्वा।
सेना रसेनाऽर्गलितेनं तेन चक्रेऽथ चक्रेण समानरूपा ॥२८८॥ तथाहि(सेनां चक्राकारी विधाय चचाल धूमकेतु:-) अष्टाभिरक्षोहिणिकाभिरष्टावरानरित्रासकृते चकार ।
मुखेषु तेषां परितस्तथाऽष्टौ स्पष्टौजसो भूमिपतीन् मुमोच ॥२८९।। अक्षौहिणीादश नेमिरूपा धूमध्वजस्तत् परितो न्यधत्त ।
अक्षौहिणीभिः स्वयमष्टभिश्च युक्तस्ततो नाभिमभिस्थितोऽसौ ॥२९०॥ ४ समप्रसैन्यस्य पुरः प्रयाणे न्यवीविशत् पद्मनृपं महेन्द्रम् ।
रत्नध्वजं स्वागजपञ्चशत्या वामेऽमुचद् दक्षिणतोऽथ शूरम् । सहोदरं स्वं शिबिरस्य पाणौँ भूपोऽमुचद् मेघरथाऽभिधानम् ।
इत्थं समग्रं स विधाय सैन्यं चचाल शत्रूनभि धूमकेतुः ॥२९२॥ १ संधिकरणप्रतिज्ञा। २ 'चेत्' अर्थे ' चित् । ३ प्रेतपतिपुरं-यमपुरम् । ४ अधृष्यशौर्यः । ५ चमूरवेण क्रूरतरम् (रवः शब्दः) ६ शत्रुरोधाय अर्गल इव जातेन-भाषायामू-आगळियो-अर्गलः । ७ चक्रेण समानरूपा-चक्राकारा । ८ अष्टौ अरान्-सैन्यस्य चक्रव्यूहरचने अराणामाकारेण 18 सैन्ययोजना जायते । ९ पाणि:-भाषायाम-पानी ( पगनी )
18॥१७२॥
00000000000000000000000000000000000000000000000000000
000000000000000000000000000
Jain Educato International
For Private & Personal use only
Malinelibrary.org