________________
पुण्डरीक
॥ १६९॥
४
८
१२
∞∞∞∞∞∞∞00
यावत् प्रणेमुर्विनयात् ततोऽमुं तावत् तिरोऽभूदुरगाधिराजः ॥ २६४ ॥ ( एको नरः - ) एको नरोऽथो मणिचूलवीरसैन्यात् समभ्येत्य तदेव तत्र । कृत्वा प्रणामं नृपपादमूले कृताञ्जलिः प्राञ्जलिवागुवाच ।। २६५ ||
धूमध्वजोऽसौ शिवमन्दिरेशः संमील्य भूपान् भविताऽस्त्यऽमित्रः ।
एतत्स्वरूपं कथितं प्रवीर ! प्रस्थापितैर्गूढनरैर्नरेन्द्रैः ॥ २६६॥ ( युद्धाय त्वरा - ) तस्येति वाक्यात् स्मृतिमान् नृपेशः कोटीरथेन स भृकुटी ललाटे । हृत्क्रोध धूमध्वजंधूमवल्ली इवोवेरीन्द्रो द्रुतवाचमूचे ॥ २६७॥
पर्याण्यन्तां महाश्वा निजजवभरतः क्रान्तविश्वा क्षणेन
सज्यन्तां सद्गजेन्द्रा मिलदलिपटलैर्दानतैः सेव्यमानाः ।
योधाः ! संनह्यतां भो ! रणसलिलनिधेर्मन्धने मन्थशैलाः
भूपाः ! संभूयतां च प्रबलरिपुकुलप्रत्यनीकैरनीकैः ॥ २६८ ॥ उदित्वैवं राजा स तु निजसमाजाच्च तरसा रयादुत्थायाऽथ द्विरदनैवरं लक्षणधरम् । प्रसय प्रारुप प्रतिनृपेंगणा सह्यमहिमा - हिमांशुः पूर्वस्या नगमिव पुरा प्रोद्गत इतः ॥ २६९॥ (अमरशेखरकुमारोऽपि समित्रो युद्धे चचाल - ) ततः कुमारोऽमरशेखरोऽपि मित्रेण चापेन च चारुमूर्तिः ॥ चन्द्रावतंसः स्वसहोदराणां शतत्रयेणाऽनुगतोऽभ्युपेतः ॥ २७० ॥ ( अक्षौहिणीनवकम् — ) एवं तदा तस्थुषि तत्र राज्ञि भूपाः समीपं समुपेयुरन्ये । १ कोटीरं कुर्वन् । २ भ्रकुटीविशेषणम्। ३ मदभरतः । ४ प्रवरं हस्तिनम् । ५ प्रतिनृपः- शत्रुः ।
Jain Education Intemational
For Private & Personal Use Only
चरित्रम्
सर्ग: ५
॥१६९॥
www.jainelibrary.org