SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥ १६९॥ ४ ८ १२ ∞∞∞∞∞∞∞00 यावत् प्रणेमुर्विनयात् ततोऽमुं तावत् तिरोऽभूदुरगाधिराजः ॥ २६४ ॥ ( एको नरः - ) एको नरोऽथो मणिचूलवीरसैन्यात् समभ्येत्य तदेव तत्र । कृत्वा प्रणामं नृपपादमूले कृताञ्जलिः प्राञ्जलिवागुवाच ।। २६५ || धूमध्वजोऽसौ शिवमन्दिरेशः संमील्य भूपान् भविताऽस्त्यऽमित्रः । एतत्स्वरूपं कथितं प्रवीर ! प्रस्थापितैर्गूढनरैर्नरेन्द्रैः ॥ २६६॥ ( युद्धाय त्वरा - ) तस्येति वाक्यात् स्मृतिमान् नृपेशः कोटीरथेन स भृकुटी ललाटे । हृत्क्रोध धूमध्वजंधूमवल्ली इवोवेरीन्द्रो द्रुतवाचमूचे ॥ २६७॥ पर्याण्यन्तां महाश्वा निजजवभरतः क्रान्तविश्वा क्षणेन सज्यन्तां सद्गजेन्द्रा मिलदलिपटलैर्दानतैः सेव्यमानाः । योधाः ! संनह्यतां भो ! रणसलिलनिधेर्मन्धने मन्थशैलाः भूपाः ! संभूयतां च प्रबलरिपुकुलप्रत्यनीकैरनीकैः ॥ २६८ ॥ उदित्वैवं राजा स तु निजसमाजाच्च तरसा रयादुत्थायाऽथ द्विरदनैवरं लक्षणधरम् । प्रसय प्रारुप प्रतिनृपेंगणा सह्यमहिमा - हिमांशुः पूर्वस्या नगमिव पुरा प्रोद्गत इतः ॥ २६९॥ (अमरशेखरकुमारोऽपि समित्रो युद्धे चचाल - ) ततः कुमारोऽमरशेखरोऽपि मित्रेण चापेन च चारुमूर्तिः ॥ चन्द्रावतंसः स्वसहोदराणां शतत्रयेणाऽनुगतोऽभ्युपेतः ॥ २७० ॥ ( अक्षौहिणीनवकम् — ) एवं तदा तस्थुषि तत्र राज्ञि भूपाः समीपं समुपेयुरन्ये । १ कोटीरं कुर्वन् । २ भ्रकुटीविशेषणम्। ३ मदभरतः । ४ प्रवरं हस्तिनम् । ५ प्रतिनृपः- शत्रुः । Jain Education Intemational For Private & Personal Use Only चरित्रम् सर्ग: ५ ॥१६९॥ www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy