SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥१६८॥ ४ १२ अपेक्षमाणे मयि मण्डपं ते मालां यदा भूपतिपुत्रकण्ठे । तदा च यतः- चिक्षेप साक्षेपकटाक्षवीक्ष्या मन्दाक्षदक्षाक्षियुगा कुमारी ॥ २५७॥ स्वस्वामिकोटीरपदप्रहारात् साटोपकोपात् स तु पद्मभूषः । प्रायुङ्ग कन्यामरणाय विद्यां भूता विचित्ता नु तथाऽभिभूता ॥ २५८॥ क्रोधः प्रबोधतरणेरुरु राहुकल्पः कल्पद्रुमप्रतिमंधर्मविनाशवह्निः । स्नेहा मृतद्युतितनुक्षयपक्ष एष वर्ज्यः सतां हि महिमाम्बुरुहे हिमानी ॥ २५९ ॥ सर्वाचारविचारज्ञः सर्वशास्त्रविशारदः । तथाच वसन्तसेनस्य तु हस्तपद्मे तुष्टेन मन्त्रस्मरणाद् मयैव । Jain Educatidantemational सर्वधर्मानुरक्तोऽपि कोपात् पापं करोत्यहो ! || २६०|| भाग्यात् कुमारस्य वसन्तसेनस्यैकाग्रमन्त्रस्मरणाच्च तुष्टः । न्यायि नीरं हि सुताङ्गपुष्टिविधायि बन्धुप्रमदप्रदायि ॥ २६९ ॥ (परमेष्ठिमन्त्रप्रभावमहिमा - ) पुराऽन्यपुण्यादमुतोऽथ मन्त्रात् सुखं भवेद भवेऽन्यथा न ॥ २६२॥ कल्याणसंततिवनीनवनीरवाहं सौभाग्यवल्लिघन पल्लवपुष्पकालम् । आलानमाश्रयकृते जलधेः सुतायाः भव्या भुवि स्मरत भोः ! परमेष्ठिमन्त्रम् ॥२३३॥ ( सुरो गतः - ) एवं वचस्तस्य नरेश्वराद्याः श्रुत्वा मनोहँत्य पपुः प्रमोदम् । १ उरुराहुः—महाराहुः | २ कल्पद्रुमसमानधर्मविनाशने अग्निः । ३ अमृतद्युतिश्चन्द्रः । क्षयपक्षः कृष्णपक्षः । ४ कमलनाशने हिमरूपः क्रोधः । ५ वनी अरण्यम् । ६ जलधेः सुताया लक्ष्म्याः आलानस्तम्भरूपः । ७ आकण्ठम् । For Private & Personal Use Only 00000 चरित्रम् सर्ग: ५ ॥ १६८ ॥ www.nelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy