________________
पुण्डरीक
( वरुण:-) दिने चतुर्थेऽभ्युदिते दिनेशे-निघूमदीपप्रतिदीसदेहः ।
चरित्रम् फणीभिरोजस्विमणीगणाभिरुद्योतयन् सप्तभिरम्यरान्तः ॥२४९॥ ॥१६७॥
सर्गः-५ (वरं वृणु - ) महोज्ज्वलाभ्यां चलकुण्डलाभ्यां मेरुं जयन् निर्मलपुष्पदन्तम् ।
वरं वृणु त्वं नृपनन्दनेति वदन् पुरोऽभूद् वरुणोऽरुणेन्द्रः ॥२५॥ 18देवेश्वरं सोऽमरशेखरोऽथ निरीक्ष्य नत्वाऽऽह सह स्मितेन ।
ज्ञानेन जानन् अपि पन्नगेन्द्र ! मां पृच्छसि त्वं हृदयस्य तत्त्वम् ॥२५१॥ (दत्तो निषङ्ग:-) क्षणं स्थिरीभूय भुजंगमेन्द्रः प्रदर्शयामाम निषङ्गयुग्मम् ।
. एकस्तयोः कृष्णतः शरैस्तु पूर्णो द्वितीयश्च सुवर्णवर्णैः ॥२५२॥ त श्यामबाणं किल वामहस्ते द्वितीयमेतस्य करे द्वितीये ।
समय॑ हर्षाद् उपकर्णमेत्य प्रभावमाह स्म मुदे तदीयम् ॥ ( रिपुमल्लो देवं पप्रच्छ-) वतंसयित्वा स्वकरी सुरेन्द्र पप्रच्छ नत्वा रिपुमल्लराजः।
मूच्छा किमेषा मम पुत्रिकायाः केनाम्वु दत्तं च वसन्तहस्ते ! ॥२५४॥ कृत्वा प्रसादं सुरराज ! सर्व संदेहमुच्छिन्धि मदीयमेनम् ।
सूर्योदये यस्य विलोचनान्ध्यं नो याति तद् यातु कथं हि तस्य ॥२५॥ ( सुरः प्रतिवक्ति- ) स स्पष्टमाचष्ट सुरोऽथ तुष्टः राजन् ! समाकर्णय दत्तकर्णः।।
आनायितं चापमिदं यदाऽत्र तदागतः कौतुकतस्ततोऽहम् ॥२५६॥8 १ दिनेशः सूर्यः । २ पुष्पदन्तो दिग्गजविशेषः ।
४॥१६७॥
00000000000000000000000000000000000000000000000000
20000000000000000000000000000000000000000000000000
-
-
-
॥
Jain Education memational
For Private & Personal use only
ww.jainelibrary.org