SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक - 8 दूते गदित्वा विरतेऽथ राजा कालुष्ययुक्तोऽप्यवदत् प्रयत्नम् । ॥१६५॥ ४ १२ 5000000 ताराधिराजोऽपि सुलक्ष्यलक्ष्मा चन्द्रातपं मुञ्चति निर्मलं हि ॥ २३४ ॥ ( राज्ञः प्रतिवच:-) हे दूत ! वाक्य शृणु यत् स धूम-ध्वजः पुरा मैत्र्येवशात् सुतां मे । प्रयाचते तद् घटते सतां हि याश्चाऽपि नो बन्धुषु लाघवाय ॥ २३५॥ दिव्यप्रभं चानवलोक्यमन्यैश्चापं समारोप्य मुदं ददौ यः । किन्तु, एवं स भूपः कपटस्य कूपः समीहते यत् तदसौ करोतु । वृतो वरोऽयं सुतयेति कीर्ति श्रुत्वाऽपि मामर्थयतीत्ययुक्तम् ॥२३६॥ इत्थं मृदुस्पष्ट गिराsतियुष्टा धैर्याद् विसृष्टः स ययौ च शिष्टः । अहं स्थितोऽस्मि प्रतिकर्तुमेनं रोगं दृढं वैद्य इव प्रविधः ||२३७ || Jain Education International ज्ञात्वा रिपुं तं रिपुमल्लराज आजूहवत् स्वंमणिचूलवीरम् ॥ २३८ ॥ ( सेनासंनाहः, अभिप्रयाणं च ) तत्राऽऽगतं प्राञ्जलिमग्रसंस्थं जगाद राजा मणिचूलवीरम् । अक्षौहिणीसप्तक संख्य सैन्ययुक्तोऽरिमार्गार्धमभिप्रयाहि ॥ २३९ ॥ दिने दिने त्वं कुशल ! स्वरूपं प्रस्थापयेथा इति राजवाक्यात् । प्रमाणमादेश इति णत्व जगाम सैन्यैः सहितैः स तत्र ॥ २४० ॥ ( विवाहमहः -- ) प्रमोदपीयूषपयोधिमग्ने जने समग्रेऽवधम्म्मे । व्यवाद् भाग्यवरेरहीनः स तो कुमारेण समं महीनेः ॥ २४९ ॥ १ चन्द्रः । २ मित्रतावशात् । ३ न गम्यते । ४ इनः - स्वामी महीनः - महिपतिः । For Private & Personal Use Only Soropo चरित्रसर्गः -५ ॥१६५॥ www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy