SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्रहरी 000000000000000000000000000000000000000000000000 भूपं त्वमाकारय यत् स्वमित्र-वगै सुपृच्छय क्रियते हि कार्यम् वाक्यं प्रभो ! ते प्रहितेऽथ दृते दुर्नीतियुक्तं यदि वक्ति वैरी । ___ स्वामिन् ! तदाऽमुं त्वभिषेणेयेस्त्वं तदूर्ध्वकिंपाकर्फलं हि तस्य ॥२२७॥ (दूतं विससर्ज-) नीतिप्रणीतं सचिवस्य वाक्यं श्रुत्वाऽऽजुहावाऽथ सुरेन्द्रदत्तम् । ____ कन्या प्रयाच्येति निसृष्टवाचं दूतं प्राचं विससर्ज तस्मिन् ॥२२८॥ गत्वा स दूतो रिपुमल्लभूपं निवन्धतो बन्धुजनोपकृत्यै। निदेशयन्तं च निजांस्तनूजान सिंहासनस्थं निजगाद गाढम् ॥२२९॥ तथाहि- (दृतवाणी- ) विद्याढ्यवैताख्यनरेन्द्रनाथः श्रीधूमकेतू रिपुधूमकेतुः। वितन्य सौजन्यभरं स्वचित्ते त्वां वक्ति मद्वक्त्रवचोभिरेवम् ॥२३०॥ रत्नध्वजाय प्रथमाङ्गजाय निजाय वज्रार्येतसदभुजाय। हर्षात् कुमारी स.तु याचते ते स्वाजन्यतः प्रीतिरुपैतु वृद्धिम् ॥२३१॥ धनुःप्रतिज्ञा ननु का वृथेयं भञ्जन्ति लोका हि वनेऽपि वर्शान् ।। एतत्सुताय स्वसुतां प्रदाय सहायमेनं तु गृहाण धीमान् ॥२३२॥ तथेच्छसि त्वं यदि राज्यमार्य ! विचार्य तत् कार्यमिदं कुरुष्व ।। यतो महभिः सह कोपरोप: सोपप्लवं जीवितमातनोति ॥२३३॥ सेनाम् अभिमुखं नय-आक्रमणं कुरु। २ पश्चातू-तस्य युद्धस्य किंपाकफलवत् फलम् । ३ बाचाटम्। ४ बजवत् रढी आयती च मुजी यस्य । ५ स्वजनभावतः । ६ भाषायाम-वांसडा। GOOOCODooooooooo000000000000000000000000000000 ॥१६॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy