SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ठर पुण्डरीक GOOOOOOOOO000000000000000000000000 स्वयंवराऽऽयातमहीमहेन्द्रान सत्कर्ममारम्भयदुचचित्तः ॥२१८॥ (धमयजसुतस्य द्वेषः-) धूमध्वजस्याऽथ सुतोऽदभुतोजाः पराभवोद्भूतविषादनन्नः। .. देहाऽपटुत्वं व्यपदिश्य वेगावगाम सक्रोधविरोधधाम ॥२१९॥ बुद्धिं विपर्यास्य निजेश्वरस्य पुनः पुनर्विग्रहमूलहेतू। तौ द्वेष-रागाविव पद्म-सूरौ प्रचेलतुस्तेन समं ससैन्यौ ॥२२०।। अथोत्तरश्रेणिपतिः स धूमध्वजोऽङ्गजं वीक्ष्य निजं सचिन्तम् । पप्रच्छ पनं नृपमेष वत्सः किं स्वस्थचित्तो न तथाविधोऽद्य ॥२२॥ श्रीपमराजस्य मुखेन सर्व पुत्रापमानं स निशम्य सम्यक । उवाच धीमान् सुत! मा स्म कार्षीविषांऽदनोग्रं हि विषादमन्तः ॥२२२॥ यतः- यथा ते कोटीरप्रकटमणिकोटीरिततमाः परिक्षितः पादेन तु नृपकुमार्या मदवशात् । तथाऽहं खण्डाग्रत्रुटितरिपुमूर्धाधगलित-स्फुटद्दन्तश्रेणिं रणभुवि निधास्येऽश्वचरणः ॥२२३॥ इत्थं निस्त्रिंशवाचा सभयमिव भवत्कम्पनिस्त्रिंशदण्डं नीत्वा विद्याधरेन्द्रोऽतुलबलकलितो विद्ययोन्मेषमात्रा त्रिंशत्प्रोदामचक्रर्युततनुरतनुक्रोधतः षष्टिसंख्यै-रुद्दण्डैर्बाहु दण्डैरदिशरिपरित्रासनाय प्रयाणम् ॥२२४॥ (पुष्पावचूलः सचिव:-) पुष्पावचूलः सचिवस्तदैवाऽवद् ददन्नीतिमती मतिं च । समील्य भूपान् प्रथमं स्वसैन्ये दूतस्ततः प्रेष्यत एव राजन् ! ॥२२॥ मित्रापाहानम्-) तथा महाराज! निज वयस्यं लक्ष्मीपुरेशं हि सुरेन्द्रदत्तम । 1 अकारान्तोऽपि कर्मशब्दो ज्ञायते । २ मिषभक्षणादपि उनम् । ३ 'भवद'-शतृप्रत्ययान्तं भू-भातोः । 8॥१६॥ 00000000000000ooxwomamoommoooooo0000000000 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy