________________
॥१६२॥
0000000000000ccomm
४
0000000000000000000000000000000000000000000000000
अचीकरन म्लानमना नितान्तं शीतोपचारान् प्रचुरान् जवेन ॥२१॥ चरित्र ( सभाजनो भाविहीनः ) मुग्धैविदग्धैर्विहितैरुपायैर्न नाशमतिः समियति यावत्।।
सर्गः-५ तदा भृशं म्लानिमवाप भूपः सभाजनोऽभूच्च स भाविहीनः ॥२११ (वसन्तसेनदर्शितो मन्त्रप्रभाव:-) इतो वसन्तो मुनिदत्तमन्त्रं त्रिः सप्तकृत्वो मनसा विचिन्त्य ।
आनीनयन्नीरभरं तदङ्गाभिषेककृत्यै करसंज्ञयैव ॥२ पानीयमानीय तदीयहस्ते यावन्नरो निक्षिपतीह कोऽपि।
सौगन्ध्यसाराऽद्भुतकान्तिभारा तदाऽम्बुधारा गगनात् पपात ॥२१३॥ ( उत्थिता कुमारी- ) सा नीरधाराऽम्बरतो वसन्त-हस्ते ततो भूपसुता शरीरे।
संगं करोति स्म तदैव मूर्छा प्रक्षालितेव प्रययौ जवेन ॥२१४॥ वसन्तसेनश्च सभाजनश्च दिव्योदकस्पर्शत एव कन्याम् ।
मूच्र्छामपाकृत्य ससौष्ठवाङ्गीं वीक्ष्येत्यावित्रीयत चित्तमध्ये ॥२ अहेतुवैक्लव्यमिदं किमस्याः कः स स्मरन् मन्त्रमसौ वसन्तः ।
___करेऽम्यरस्थोऽस्य ददौ जलं को नैवं जनैनिश्चलताऽऽपि काऽपि ॥२१६॥ तदा पुनर्मङ्गलशब्दधुन्दं निमिष्य किंचिद् विगुणत्वमाप।।
पवित्रचारित्ररतस्य साधोरिवाऽपवादादनु शुद्धभावः ॥२१७॥ ( सत्कार:-) अथ प्रमोदाद् रिपुमल्लराजस्ताम्बूल-वस्त्रा-ऽऽभरणैः प्रधानः। १ अर्तिः नाशं न समियति । २ निष्प्रमः । ३ प्रापि ।
8॥१६२॥
ooooo0000000000000000000
Jain Education International
For Private & Personal use only
www.jainelibrary.org