SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥१६॥ 560000000000000000000000000000000000000000000000000 ( रत्नध्वजमौलिपातः--) तदैव देवस्य विपाकतोऽस्य मौलेरिलायो विलुलन् स मौलिः। लीलावतीपादतलान्तमेत्य तस्थौ मणीभिः प्रहसन्निवोचैः ॥२०२॥ कन्यां सखी प्रीतिमती बभाषे लीलावति ! त्वत्पदयोनिपत्य । कृत्वा प्रसादं घृणु मेऽधिपं त्वं वदन्निवेदं मुकुटः पुरोऽस्ति ॥२०॥ चातुर्यशालाऽथ विचार्य बाला पदेन चिक्षेप किरीटमेनम् । तदेव काक्षेण निरीक्ष्य पद्मश्चक्रे मनः स्वं दृढकोपर्सेन ॥२०४॥ रत्नध्वजं तं रिपुमल्लराजो दयामयश्चन्दनसेचनाद्यैः ।। विधाप्य चैतन्ययुतं सुवाक्यैः संमान्य चाऽस्थापयदासने तम् ॥२०५॥ ( अमरशखरसाफल्यम्-- ) कुमारराजोऽमरशेखरोऽयमक्रौर्यत्तिर्दढशौर्यधृत्तिः । उत्थाय नीत्वा च धनुस्तदाऽनीनमत् तदानीमचलाबलाङ्गः ॥२०६॥ 8 ( बालया पुष्पमालाऽऽरोपणम्-) गुणांधिरोपं गुरुटकृतिं च कृत्वा स्थितस्याऽस्य मुकुटकम्बौ । बाला विशालामिह पुष्पमालामारोपयत् कामगजेन्द्रशाला ॥२०८॥ (कुमारी पपात-) यावत् कुमारी वरणस्य मालामारोप्य दरेऽजनि तावदेव । पपात चैतन्यविहीनदेहा कल्लोललोलाम्बुजवल्लरीव ॥२०९॥ आकस्मिकीं ग्लानिमवेक्ष्य राजा राजाङ्गजायाः प्रलुठभुजायाः । १ मस्तकात् । २ इला भूमिः। ३ वक्रदृष्ट्या । ४ दृढकोपगृहं स्वं मन:-चक्रे । ५ नतं चकार । ६ अचलावत् बलम् अरु यस्य । ७ गुणोऽत्र धनू-8 रज्जुः। 6 मुकुटचूदायाम् । Ooooooooooooooxxxxxsee ॥१६॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy