________________
पुण्डरीक
॥१६॥
560000000000000000000000000000000000000000000000000
( रत्नध्वजमौलिपातः--) तदैव देवस्य विपाकतोऽस्य मौलेरिलायो विलुलन् स मौलिः।
लीलावतीपादतलान्तमेत्य तस्थौ मणीभिः प्रहसन्निवोचैः ॥२०२॥ कन्यां सखी प्रीतिमती बभाषे लीलावति ! त्वत्पदयोनिपत्य ।
कृत्वा प्रसादं घृणु मेऽधिपं त्वं वदन्निवेदं मुकुटः पुरोऽस्ति ॥२०॥ चातुर्यशालाऽथ विचार्य बाला पदेन चिक्षेप किरीटमेनम् ।
तदेव काक्षेण निरीक्ष्य पद्मश्चक्रे मनः स्वं दृढकोपर्सेन ॥२०४॥ रत्नध्वजं तं रिपुमल्लराजो दयामयश्चन्दनसेचनाद्यैः ।।
विधाप्य चैतन्ययुतं सुवाक्यैः संमान्य चाऽस्थापयदासने तम् ॥२०५॥ ( अमरशखरसाफल्यम्-- ) कुमारराजोऽमरशेखरोऽयमक्रौर्यत्तिर्दढशौर्यधृत्तिः ।
उत्थाय नीत्वा च धनुस्तदाऽनीनमत् तदानीमचलाबलाङ्गः ॥२०६॥ 8 ( बालया पुष्पमालाऽऽरोपणम्-) गुणांधिरोपं गुरुटकृतिं च कृत्वा स्थितस्याऽस्य मुकुटकम्बौ ।
बाला विशालामिह पुष्पमालामारोपयत् कामगजेन्द्रशाला ॥२०८॥ (कुमारी पपात-) यावत् कुमारी वरणस्य मालामारोप्य दरेऽजनि तावदेव ।
पपात चैतन्यविहीनदेहा कल्लोललोलाम्बुजवल्लरीव ॥२०९॥ आकस्मिकीं ग्लानिमवेक्ष्य राजा राजाङ्गजायाः प्रलुठभुजायाः ।
१ मस्तकात् । २ इला भूमिः। ३ वक्रदृष्ट्या । ४ दृढकोपगृहं स्वं मन:-चक्रे । ५ नतं चकार । ६ अचलावत् बलम् अरु यस्य । ७ गुणोऽत्र धनू-8 रज्जुः। 6 मुकुटचूदायाम् ।
Ooooooooooooooxxxxxsee
॥१६॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International