SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक Đồooooooooooooooxxoooooooooo09999999999 झल्लत्कृति निर्मलमौलिरत्नैः स्खलत्कृति हार-मणीगणैश्च । - झमत्कृति नूपुरसिञ्जितैः साग वितन्वती चापसमीपमाप ॥१९॥ तद् दिव्यचापं बहुभक्तियुक्ता संपूज्य पुष्पहरिचन्दनैश्च । संवर्ध्य साऽवाप्य मुदं च तस्थौ नीरनिकाच्छन्नमुखी सखीयुक। (प्रतीहारी कन्याग्रहणपणं प्रोवाच-) अस्यां सभायां प्रसरत्प्रभायां प्रौढप्रतीहारिकयैकयाऽथ । विस्तार्य हस्तं चतुरं प्रशस्तं प्रोचे वचः प्रोचमनुचताठ्यं ॥ तथाहि- हंहो ! भूमीमहेन्द्रा अतनुनिजतनुज्योतिषा निजितेन्द्रा हंहो ! धीराश्च वीराः समधिगतरणाम्भोधितीरा भवत्सु। यः कोऽपि क्षत्रियोऽस्ति स्वभुजबलकलाखर्वगर्वस्थवित्तः चापं प्रारोप्य कन्यां परिणयतु जेनि स्वां स धन्यां करोतु ॥१९८॥ (पणपूरणे नृपाणाम् असामर्थ्यम्-) श्रुत्वैवमुत्तस्थुर नेकवीराः स्वश्मश्रुमोहायितशस्तहस्ताः। एकेऽवलोकेऽपि न तस्य धृष्टास्तत्स्पर्शतः के भुवि संनिघृष्टाः ॥१९९॥ ( उत्थितो रत्नध्वजः, विफलक्ष-) अथोत्तरश्रेणिपधूमकेतु-पुत्रोऽत्र रत्नध्वजसंज्ञकोऽस्ति सूरेण पञन युतस्तु वीर-मानी स मानी बलवानुदस्थात् ॥ २०॥ यावत् समुत्पाटयति प्रसद्य । तावद् विचेताःश्लर्थसन्धिबन्धः पपात घाताहतवत् पृथिव्याम् ॥ २०१॥ १ भाषायाम्-झलकार-चळकाट । २ भा० खलकार-खणकर। ३ झमकार । ४ जन्म, जननी वा। ५ एके केचन नृपाः तस्य धनुषः अवलोके दर्शने अपि न पृष्टाः समाः । ६ शिथिलं ऋयम् । 3000000000000000000000000000000000000000000000 ४॥१६॥ Jan Education international For Private & Personal use only wow.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy