________________
पुण्डरीक
Đồooooooooooooooxxoooooooooo09999999999
झल्लत्कृति निर्मलमौलिरत्नैः स्खलत्कृति हार-मणीगणैश्च ।
- झमत्कृति नूपुरसिञ्जितैः साग वितन्वती चापसमीपमाप ॥१९॥ तद् दिव्यचापं बहुभक्तियुक्ता संपूज्य पुष्पहरिचन्दनैश्च ।
संवर्ध्य साऽवाप्य मुदं च तस्थौ नीरनिकाच्छन्नमुखी सखीयुक। (प्रतीहारी कन्याग्रहणपणं प्रोवाच-) अस्यां सभायां प्रसरत्प्रभायां प्रौढप्रतीहारिकयैकयाऽथ ।
विस्तार्य हस्तं चतुरं प्रशस्तं प्रोचे वचः प्रोचमनुचताठ्यं ॥ तथाहि- हंहो ! भूमीमहेन्द्रा अतनुनिजतनुज्योतिषा निजितेन्द्रा
हंहो ! धीराश्च वीराः समधिगतरणाम्भोधितीरा भवत्सु। यः कोऽपि क्षत्रियोऽस्ति स्वभुजबलकलाखर्वगर्वस्थवित्तः
चापं प्रारोप्य कन्यां परिणयतु जेनि स्वां स धन्यां करोतु ॥१९८॥ (पणपूरणे नृपाणाम् असामर्थ्यम्-) श्रुत्वैवमुत्तस्थुर नेकवीराः स्वश्मश्रुमोहायितशस्तहस्ताः।
एकेऽवलोकेऽपि न तस्य धृष्टास्तत्स्पर्शतः के भुवि संनिघृष्टाः ॥१९९॥ ( उत्थितो रत्नध्वजः, विफलक्ष-) अथोत्तरश्रेणिपधूमकेतु-पुत्रोऽत्र रत्नध्वजसंज्ञकोऽस्ति
सूरेण पञन युतस्तु वीर-मानी स मानी बलवानुदस्थात् ॥ २०॥ यावत् समुत्पाटयति प्रसद्य ।
तावद् विचेताःश्लर्थसन्धिबन्धः पपात घाताहतवत् पृथिव्याम् ॥ २०१॥ १ भाषायाम्-झलकार-चळकाट । २ भा० खलकार-खणकर। ३ झमकार । ४ जन्म, जननी वा। ५ एके केचन नृपाः तस्य धनुषः अवलोके दर्शने अपि न पृष्टाः समाः । ६ शिथिलं ऋयम् ।
3000000000000000000000000000000000000000000000
४॥१६॥
Jan Education international
For Private & Personal use only
wow.jainelibrary.org